यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोकिलः, पुं, (कुक् आदाने + “सलिकल्यनिमहि भडि- भण्डिशण्डिपिण्डितुण्डिकुकिभूभ्य इलच्” । उणां १ । ५५ । इति इलच् ।) स्वनामख्यातकृष्णवर्णमधु- रस्वरपक्षी । (यथा, रामायणे । २ । ५२ । २ । “भास्करोदयकालोऽयं गता भगवती निशा । असौ सुकृष्णविहगः कोकिलस्तात ! कूजति” ॥) तत्पर्य्यायः । वनप्रियः २ परभृतः ३ पिकः ४ । इत्यमरः । २ । ५ । १९ ॥ परपुष्टः ५ कालः ६ वसन्तदूतः ७ ताम्राक्षः ८ गन्धर्व्वः ९ मधुगायनः १० वासन्तः ११ कलकण्ठः १२ कामान्धः १३ काकलीरवः १४ कुहूरवः १५ अन्यपुष्टः १६ मत्तः १७ मदनपाठकः १८ । इति राजनिर्घण्टः ॥ (अस्य गुणा यथा, -- हारीते १ स्थाने ११ अध्याये । “कोकिलः श्लेष्मलो ज्ञेयः पित्तसंशमनस्तथा” ॥ मूषिककल्पान्तर्गतशुक्र-विष-जातीयविशेषः । तद्दंशनजनितलक्षणानि यथा, -- “ग्रन्थयः कोकिलेनोग्रा ज्वरो दाहश्च दारुणः” ॥ इति सुश्रुतेन कल्पस्थाने षष्ठाध्याय उक्तम् ॥) अङ्गारः । इति त्रिकाण्डशेषः । (छन्दोविशेषः । इति वृत्तरत्नाकरः ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोकिल पुं।

कोकिलः

समानार्थक:वनप्रिय,परभृत,कोकिल,पिक

2।5।19।2।3

कर्करेटुः करेटुः स्यात्कृकणक्रकरौ समौ। वनप्रियः परभृतः कोकिलः पिक इत्यपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोकिल¦ पुंस्त्री कुक--इलच्। स्वनामख्याते पक्षिणि अमरः।
“पुस्कोकिलो यन्मधुरं चुकूज” कुम॰ स्त्रियाम् जाति-त्वऽपि--अजा॰ टाप्।
“कोकिलाकलरवो वनेवने नून-मल निगडो भविष्यति” उद्भटः।
“अवक्रुष्टः कोकि-ति” सि॰ की॰
“र तदूतिपदेपु कोकिलाम्” कुमा॰
“कोकिलामञ्जुवादिनीम्” रघुः। अङ्गारे पु॰ त्रिका॰[Page2261-b+ 38] संज्ञायां कन्।
“हयदशभिर्नजौ भजजला गुरु नद्द-टकम्। मुनिगुहकार्णवैः कृतयति वद कोकिलकम्” वृ॰ र॰ उक्ते

२ छन्दोभेदे न॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोकिल¦ m. (-लः)
1. The Kokila or Koil, the black or Indian cuckoo, (Cuculus Indicus.)
2. A firebrand, a lighted coal. E. कुक् to seize, (the heart,) and इलच् affix: the Kokila makes a prominent figure in Hindu poetry, and is supposed, by his musical cry, to inspire pleasing and tender emotions.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोकिलः [kōkilḥ] ला [lā], ला [कुल-इलच् Uṇ.1.54.]

The (Indian or black) cuckoo; पुंस्कोकिलो यन्मधुरं चुकूज Ku.3.32;4.16; R.12.39.

A fire-brand. -Comp. -आवासः, -उत्सवः the mango tree. -इक्षुः a kind of sugar-cane. -प्रियः (in music) a kind of measure. -व्रतम् N. of an observance.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोकिल m. ( onomat. ; कुक्Un2. )the Kokila or Koil (black or Indian cuckoo Page312,2 ; frequently alluded to in Hindu poetry , its musical cry being supposed to inspire tender emotions) MBh. R. etc.

कोकिल m. a kind of mouse Sus3r. Asht2a7n3g.

कोकिल m. a kind of snake Gal.

कोकिल m. a kind of venomous insect Sus3r.

कोकिल m. a kind of sugar-cane(See. ले-क्षु) Gal.

कोकिल m. a lighted coal L.

कोकिल m. N. of an author Bhojapr. S3u1dradh.

कोकिल m. of a राज-पुत्र(considered as a ऋषि) , Ka1t2h. Anukr.

कोकिल m. of a mouse MBh. v , 5444

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--said ‘कुह’, and the time came to be known कुहू। Br. II. २५. २९; २८. ५८.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KOKILA : See under Ḍiṇḍika.


_______________________________
*10th word in left half of page 414 (+offset) in original book.

KOLIKA (KOKILA) : This is the name of a rat. Kokila is a character in the story known as Biḍālopākhyāna, told by Nārada to Dhṛtarāṣṭra. Once a cat began to perform penance holding up both of its hands, on the bank of the Gaṅgā. After a long time birds and rats began to come very close to it believing that it would not hurt them. They made the cat their leader. The wicked cat daily ate a rat secretly. Thus the body of the cat grew stronger day by day and there appeared a steady decrease in the number of the rats. Among them there was a wise rat called Kokila. He understood the deceit played by the cat. So proclaiming independence he and his fellows ran away and saved themselves. (M.B. Udyoga Parva, Chapter 160).


_______________________________
*1st word in right half of page 414 (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kokila, a very frequent word in the Epic and later, denoting the cuckoo, is only inferred for the Vedic period from its being the name of a Rājaputra in the Kāṭhaka Anukramaṇī.[१]

  1. Weber, Indische Studien, 3, 460.
"https://sa.wiktionary.org/w/index.php?title=कोकिल&oldid=497375" इत्यस्माद् प्रतिप्राप्तम्