यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोटरम्, क्ली पुं, (कोटं कौटिल्याकारं स्थानं गर्त्त- मिति यावत् । रातीति । रा + कः ।) वृक्ष- स्थितगह्वरम् । गाछेर खोडोल इति भाषा ॥ तत्पर्य्यायः । निष्कुहः २ । इत्यमरः । २ । ४ । १३ ॥ निर्गूढः ३ कोटरः ४ । इति शब्दरत्नावली ॥ प्रा- न्तरम् ५ । तरुविवरम् ६ । इति जटाधरः ॥ (कोटशब्दात् चतुरर्थ्यां अश्मरादित्वात् रः । पां, ४ । २ । ८० ॥ दुर्गसन्निहितदेशादौ, त्रि ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोटर पुं-नपुं।

वृक्षादिरन्ध्रः

समानार्थक:निष्कुह,कोटर

2।4।13।2।2

काष्ठं दार्विन्धनं त्वेध इध्ममेधः समित्स्त्रियाम्. निष्कुहः कोटरं वा ना वल्लरिर्मञ्जरिः स्त्रियौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोटर¦ पुंन॰ कोटं कौटिल्यं राति रा--क। वृक्षस्कन्धादिस्थग-ह्वरे।
“चलत्फणाधरमिव कोटरं तरुः” माघः।
“महाहङ्कारविटपैन्द्रियाङ्कुरकोटरः” भा॰ आश्व॰

४७ अ॰ र दुर्गसन्निकृष्टदेशादौं त्रि॰ व्युत्पत्तिः लोटशब्देदृश्या। कोटर दुर्गसन्निकृष्टं वनम् तथाभूतवृक्षाणां वावनम् कोटरा॰ पूर्ब्बपददीर्घः णत्वञ्च। कोटरावणम्वनभेदे न॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोटर¦ mn. (-रः-रं) The hollow of a tree. f. (-री)
1. A name of the goddess DURGA,
2. A naked woman: see कोटवी। E. कोट and र, from रा to get, to possess, with the affix ड।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोटरः [kōṭarḥ] रम् [ram], रम् [कोटं कौटिल्यं राति रा-क Tv.] The hollow of a tree; नीवाराः शुकगर्भकोटरमुखभ्रष्टास्तरूणामधः Ś.1.14; कोटरमकालवृष्ट्या प्रबलपुरोवातया गमिते M.4.2; Ṛs.1.26.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोटर mn. ([ अस्m. L. ])( n. Pa1n2. 6-3 , 117 ; viii , 4 , 4 ; g. अश्मा-दि)the hollow of a tree MBh. S3ak. Ma1lav. etc.

कोटर mn. cave , cavity BhP. x Ma1rkP. Ra1jat. v , 439 S3a1rn3gP.

कोटर mn. Alangium decapetalum L.

कोटर mn. N. of a man

"https://sa.wiktionary.org/w/index.php?title=कोटर&oldid=497391" इत्यस्माद् प्रतिप्राप्तम्