यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोद्रवः, पुं, (कु + विच् । कौः सन् द्रवतीति । द्रु + अच् । द्रवः । कौ र्द्रव इति कर्म्मधारयः । केन वायुना द्रवति वा पृषोदरात् पूर्ब्बस्य ओकारा- देशे साधुः ।) धान्यविशेषः । कोदो इति भाषा । तत्पर्य्यायः । कोरदूषः २ । इत्यमरः । २ । ९ । १३ ॥ कुद्रवः ३ । इति तट्टीका ॥ कुद्दालः ४ मदनाग्रकः ५ कोर्द्रवः ६ कोरदुष्कः ७ । इति शब्दरत्नावली ॥ (यथा श्रुतौ । “अयज्ञिया वै कोद्रवाः” ॥) आप च । “कोद्रवः कोरदूषः स्यादुद्दालो वनकोद्रवः । कोद्रवो वातलो ग्राही हिमः पित्तकफापहः । उद्दालस्तु भवेदुष्णो ग्राही वातकरो भृशम्” ॥ इति भावप्रकाशः ॥ अस्य गुणाः । मधुरत्वम् । तिक्तत्वम् । व्रणिनां पथ्यकारकत्वम् । कफपित्त- हरत्वम् । रूक्षत्वम् । मोहकारित्वम् । नूतनस्य तु गुरुत्वञ्च । इति राजनिर्घण्टः ॥ परमग्राहि- त्वम् । वातलत्वम् । इति राजवल्लभः ॥

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोद्रव पुं।

कोद्रवः

समानार्थक:कोरदूष,कोद्रव

2।9।16।2।4

तोक्मस्तु तत्र हरिते कलायस्तु सतीनकः। हरेणुरेणुकौ चास्मिन्कोरदूषस्तु कोद्रवः॥

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोद्रव¦ पु॰ कु--विच् कौः सन् द्रवति द्रु--अच् कर्म्म॰। (कोदो)धान्यभेदे अमरः
“कोद्रवोवातलो ग्राही हिमः पित्त-कफापहः” भावप्र॰ तद्गुणाउक्ताः।
“अयज्ञिया वैकोद्रवाः” श्रुतिः।
“अतोऽन्यदपि संग्राह्यं सदृशं धान्य-मात्रकम्। न ग्राह्यं सर्वथा माषवरकादारकोद्रवम्” कात्या॰ श्रौ॰

१ ,

६ ,

८ , सू॰ भा॰ कर्कधृतवाक्यम्। तस्य वैश्वदेवेअग्राह्यता
“पचनाग्निं समुज्ज्वाल्य वैश्वदेवं समाच-रेत्। निष्पावान् कोद्रवान् माषान् कलायांश्चनकांस्त्र्य-जेत्” काशी॰

३५ अ॰। तस्याश्राद्धीयता भा॰ अनु॰

४३

६३ श्लोके उक्ता यथा
“अश्राद्धीयानि धान्यानिकोद्रवाः पुलकास्तथा”

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोद्रव¦ n. (-वं) A species of grain eaten by the poorer people. (Paspalum kora.) E. क wind, उद्रव to go, affix अच्; sown by the wind, or growing wild in many places.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोद्रवः [kōdravḥ], A species of grain eaten by the poor; अश्रा- द्धेयानि धान्यानि कोद्रवाः पुलकास्तथा Mb.13.91.38; छित्त्वा कर्पूर-ण्डान् वृतिमिह कुरुते कोद्रवाणां समन्तात् Bh.2.1.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोद्रव m. a species of grain eaten by the poor (Paspalum scrobiculatum) MBh. xiii , 4363 Sus3r. Bhartr2. Ka1tyS3r. Paddh. and Sch.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोद्रव न.
एक प्रकार का अनाज (कोदो), श्रौ.को. 1.264; (जिस प्रियड़गु के अनाज का हविर्द्रव्य के रुप में ग्रहण होता है, उसमें कोद्रव एवं उदारवरक का मिश्रण नहीं करना चाहिए)।

"https://sa.wiktionary.org/w/index.php?title=कोद्रव&oldid=497422" इत्यस्माद् प्रतिप्राप्तम्