यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोमलम्, क्ली, (कौति शब्दायते वाष्वादियोगेन स्रोतो- वेगेन वा । कु शब्दे वृषादित्वात् कलच् तस्य मुट् च । बाहुलकात् गुणः ।) जलम् ॥ इति मेदिनी ॥

कोमलः, त्रि, (कमु कान्तौ + बाहुलकात् कलच् अत उत्वं गुणश्च ॥) अकठिनः । नरम इति भाषा । तत्पर्य्यायः । सुकुमारः २ मृदुलः ३ मृदुः ४ । इत्यमरः । ३ । १ । ७८ । पेलवः ५ । इति जटा- धरः ॥ मनोज्ञः । इति शब्दरत्नावली ॥ (यथा, रघुः । ९ । ३५ । “श्रुतिसुखभ्रमरस्वनगीतयः कुसुमकोमलदन्तरुचो वभुः । उपवनान्तलताः पवनाहतैः किसलयैः सलयैरिव पाणिभिः” ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोमल वि।

कोमलम्

समानार्थक:सुकुमार,कोमल,मृदुल,मृदु

3।1।78।1।3

नूत्नश्च सुकुमारं तु कोमलं मृदुलम्मृदु। अन्वगन्वक्षमनुगेऽनुपदं क्लीबमव्ययम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोमल¦ न॰ कु--कलच् मुट् च नि॰ गुणः।

१ जले।

२ मृदौ,अकठिने, च त्रि॰ मेदि॰

३ क्षीरिकायां स्त्री॰ टाप्शब्दच॰।

४ मनोहरे त्रि॰ शब्दर॰।
“निशा च शय्याच शशाङ्ककोमला” नैष॰। शशस्याङ्कवन्मृदुला शय्या। शशाङ्केन मनोहरा निशा च इत्यर्थः।
“अन्तश्चुतःकोमलरत्नराशीन्” माघः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोमल¦ mfn. (-लः-ला-लं)
1. Soft, bland.
2. Soft, low, sweet.
3. Beautiful, pleasing, agreeable. f. (-ला) A plant: see क्षीरिका। n. (-लं) Water. E. कुट् to be curved, कल Unadi affix; and मुट् inserted, formative irregular; or कम् to desire, कलच् affix, and उ inserted with con- version.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोमल [kōmala], a. [कु-कलच् मुट् च नि˚ गुणः; cf Uṇ.1.16]

Tender, soft, delicate (fig. also); बन्धुरकोमलाङ्गुलिम् (करम्) Ś.6.13.; कोमलविटपानुकारिणौ बाहू 1.21; संपत्सु महतां चित्तं भवत्युत्पलकोमलम् Bh.2.66.

(a) Soft, low; कोमलं गीतम्. (b) Agreeable, pleasing, sweet; रे रे कोकिल कोमलैः कलरवैः किं त्वं वृथा जल्पसि Bh.3.1.

Handsome, beautiful.

लम् Water.

Clay, earth.

Silk.

Nutmeg.-ला A kind of date; मुकुष्टाः कोमलास्तत्र वारणीयाः प्रयत्नतः Śālihotra of Bhoja 268.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोमल mf( आ)n. (fr. को= कु, मलfr. म्लै, " easily fading away " ?) , tender , soft (opposed to कर्कश) , bland , sweet , pleasing , charming , agreeable R. Mr2icch. Sus3r. S3ak. etc. (said of the style , रीतिKpr. )

कोमल n. water L.

कोमल n. silk Gal.

कोमल n. nutmeg ib.

कोमल n. (for कोसलHariv. 12832 Va1yuP. )

"https://sa.wiktionary.org/w/index.php?title=कोमल&oldid=497436" इत्यस्माद् प्रतिप्राप्तम्