यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोस [kōsa] श [ś] लः [lḥ], (श) लः (pl.) N. of a country and its people; पितुरनन्तरमुत्तरकोसलान् R.9.1;3.5;6.71; मगधकोसलकेकय- शासिनां दुहितरः 9.17. ˚नक्षत्र N. of a lunar mansion; कोसलानां च नक्षत्रं व्यक्तमिन्द्राग्निदैवतम् Rām.6.12.35.

कोस [kōsa] श [ś] ला [lā], (श) ला The city of Ayodhyā.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


2. Kosa denotes the body of a chariot.[१] Presumably it was fastened to the axles, but it was probably not very secure, as the body of Pūṣan's chariot is said not to fall.[२] The ropes[३] used to fasten the Kośa are perhaps referred to in the word akṣā-nah.[४] By synecdoche this word also denotes the whole chariot.[५] See also Vandhura, Ratha.

  1. Rv. i. 87, 2;
    x. 85, 7, etc.
  2. Rv. vi. 54, 3.
  3. Gāvaḥ, Rv. viii. 48, 5.
  4. See under 1. Akṣa.
  5. Rv. viii. 20, 8;
    22, 9. Cf. Zimmer, op. cit., 246.
"https://sa.wiktionary.org/w/index.php?title=कोस&oldid=497510" इत्यस्माद् प्रतिप्राप्तम्