यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौशम्, क्ली, (कुशाः प्राचुर्य्येण भूम्ना वा सन्त्यत्र इत्यण् ।) कान्यकुब्जदेशः । इति हेमचन्द्रः ॥ (कुश + स्वार्थे अण् । कुशद्वीपः । यथा, सिद्धान्तशिरोमणौ । “शाकं ततः शाल्मलमत्र कौशम्” ॥ कोशे भवम् । कृमिकोशोद्भवं पट्टवस्त्रम् । यथा, भागवते । ३ । ४ । ७ । “दोर्भिश्चतुर्भिर्विदितं पीतकौशाम्बरेण च” ॥ एतदुपलक्षितं कृष्णं अद्राक्षमित्यन्वयः ॥ कुशस्येदं तद्विकारो वा अण् । कुशमयम् । कुश- सम्बन्धि वा । यथा, महाभारते । १३ । १९ । २९ । “तत्र वासाय शयने कौश्ये सुखमुवास ह” ॥ स्त्रियां ङीप् । कौशी । तत्रैव । १३ । ५४ । २१ । “कौश्यां वृष्यां समासीनं जपमानं महाव्रतम्” ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौश¦ न॰ कुशाः मूम्ना सन्त्यत्र अण्।

१ कान्यकब्जदेशेहेमच॰। स्वार्येऽण्।

२ कुशशीपे
“शाकं ततः शाल्मलमत्रकौशम्” सि॰ शि॰। कशशब्दे

२१

४५ पृ॰ विवृतिः। [Page2279-b+ 38] कुशस्येदं तद्विकारो वा अण्।

३ कुशसम्बन्धिनि

४ तन्मयेपवित्रादौ।
“तत्र वासाय शयने कौशे सुखमुवास ह” भा॰ अनु॰

१९ अ॰। स्त्रियां ङीप्।
“कौश्यां वृष्यां समा-सीनम्” भा॰ अनु॰

५४ अ॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौश¦ mfn. (-शः-शी-शं) Silk, silken. n. (-शं) Kanyakubja or Kanouj the ancient city so called. E. कोश and अण् affix.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौश [kauśa], a. (-शी f.) [कुश-अण्]

Silken; Bhāg.3.4.7.

Made of Kuśa grass. -शम् An epithet of Kānyakubja. कौशलम् (-ल्यम्) [कुशल-अण् ष्यञ् वा P.V.1.124]

Well-being, welfare, happiness, prosperity; वैदेहि कुशली रामः स त्वां कौशलमब्रवीत् Rām.5.34.3.

Skill, skilfulness, cleverness; किमकौशलादुत प्रयोजनापेक्षितया Mu.3; हावहारि हसितं वचनानां कौशलं दृशि विकारविशेषाः Śi.1.13.

(कौशल्यम्) A pavilion with fortysix pillars; Matsya P. (Ch.27) 5.8; योगः कर्मसु कौशलम् Bg.2.5.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौश mf( ई)n. made of कुशgrass S3Br. v Ka1tyS3r. S3a1n3khS3r. MBh.

कौश m. = कुश-द्वीपVP.

कौश n. ( scil. नगर)" the town of कुश" , N. of कान्यकुब्जL.

कौश mfn. (fr. कोश) , silken BhP. iii , 4 , 7 Buddh. L.

"https://sa.wiktionary.org/w/index.php?title=कौश&oldid=497585" इत्यस्माद् प्रतिप्राप्तम्