यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौशल्य¦ न॰ कुशलमेव व्राह्म॰ ष्यञ्।

१ कुशले। भावे ब्राह्म॰ष्यञ्।

२ दक्षतायाम्।
“दृष्ट्वा कौशल्यमन्योन्यं रथ-ष्वेयावतस्थिरे” भा॰ व॰

२४

४ अ॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौशल्य¦ n. (-ल्यं)
1. Good fortune, well-being, &c.
2. Cleverness, talent. f. (-ल्या) The mother of RAMA. E. कुशल and यञ् affix, or कोशल a name of the father of this princess, affix ण्यत्।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौशल्य m. a kind of pavilion Va1stuv.

कौशल्य n. ( g. ब्राह्मणा-दि)welfare , well-being , prosperity MBh. R.

कौशल्य n. cleverness , skilfulness , experience( ifc. ) SaddhP. Bhpr.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--see हिरण्यनाभ। Br. II. ३५. ३८.
(II)--an आर्ष्रेयप्रवर of अङ्गिरस्. M. १९६. 9.
"https://sa.wiktionary.org/w/index.php?title=कौशल्य&oldid=497592" इत्यस्माद् प्रतिप्राप्तम्