यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौशल्या, स्त्री, (कोशलम्य राज्ञोऽपत्यं स्त्री । कोशल + ष्यञ् । यद्वा, कुशलैव स्वार्थे ष्यञ् ।) श्रीराममाता । सा तु कोशलराजकन्या दशरथपत्नी च । इति शब्दरत्नावली । (यथा, रामायणे १ । १६ । २६ । “सोऽन्तःपुरं प्रविश्यैव कौशल्यामिदमब्रवीत्” ॥ कोशले भवाः । तद्देशवामिन्यर्थे ञ्य । कोशल- देशीयाः । अत्र बहुवचनम् । यथा, महाभारते । ६ । ९ । ४० । “मत्स्याः कुशट्टाः कौशल्याः कुन्तयः काशिकोशलाः” ॥ कुशलस्य भावः कर्म्म वा कुशलमेव वा इति ब्राह्मणादित्वात् ष्यञ् । कुशलत्वे, क्ली । यथा, महाभारते । ३ । ४४ । ३० । “पृष्ट्वा कौशल्यमन्योन्यं रथेष्वेवावतस्थिरे” ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौश(स)ल्या¦ स्त्री कोश(स)लदेशे भवा ञ्यु। कोश(स)लदेशभवायां श्रोराममातरि दशरथपत्नीभेदे।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौशल्या [kauśalyā], [कोशलदेशे भवा छण्] The eldest wife of Daśaratha and mother of Rāma.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौशल्या f. See. कौसल्य.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a wife of Vasudeva and mother of केशिन्--see भद्रा। भा. IX. २४. ४८.
(II)--a queen of दशरथ and mother of राम. Br. III. ३७. ३१; IV. ४०. ११२.
(III)--a queen of सात्वत; mother of Bhaja- मान and others; four branches of the line from them are important. M. ४४. ४७. वा. ९६. 1-2.
(IV)--a queen of कृष्ण. M. ४७. १४.
"https://sa.wiktionary.org/w/index.php?title=कौशल्या&oldid=497593" इत्यस्माद् प्रतिप्राप्तम्