यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रान्तः, पुं, (क्रम्यते आक्रम्यते इति । क्रम + क्तः ।) घोटकः । इति त्रिकाण्डशेषः ॥ (पादेन्द्रियम् । यथा, मनौ । १२ । १२१ । “मनसीन्दुं दिशः श्रोत्रे क्रान्ते विष्णुं बले हरम् । वाच्यग्निं मित्रमुत्सर्गे प्रजने च प्रजापतिम्” ॥ “क्रान्ते पादेन्द्रिये विष्णुमिति” । कुल्लूकभट्टः ॥ भावे + क्तः । क्ली, आरूढम् । क्रमणम् । यथा माघे । “क्रान्तं रुचा काञ्चनवप्रभाजा” ॥ यथा च शतपथब्राह्मणे ५ । ४ । २ । ६ । “विष्णोः क्रान्तमसीतीमे लोकाः विष्णो- र्विक्रमणं विष्णोर्विक्रान्तं विष्णोः क्रान्तम्” ॥) आक्रान्ते त्रि ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रान्त¦ पुंस्त्री क्रम--कर्त्तरि क्त।

१ वोटके स्त्रियां जाति-त्वेऽपि संयोगोपधत्वात् टाप्। कर्म्मणि--क्त।

२ आक्रा-न्ते

३ आरूढे च त्रि॰
“क्रान्तं रुचा काञ्चनवप्रभाजा” माघः
“अश्वक्रान्ते!
“रथक्रान्ते! विष्णुक्रान्ते!वसुन्धरे!” स्नानमन्त्रः।

४ पादेन्द्रिये न॰।
“मनसीन्दुंदिशः श्रोत्रे क्रान्ते विष्णुं बले हरम्” मनुः
“क्रान्तेपादेन्द्रिये” कुल्लू॰। भावे--क्त।

५ क्रमणे न॰। कृदभिहि-तो भावोद्रव्यवत् प्रकाशते” इत्युक्तेः

६ क्रमणकर्म्मणिन॰
“विष्णोः क्रान्तमसीतीमे लोकाः विष्णोर्विकमणंविष्णोर्विक्रान्तं विष्णोः क्रान्तम्” शंत॰ ब्रा॰

५ ।

४ ।

२ ।

६ । कर्त्तरिक्त।

७ वृहत्यां स्त्री राजनि॰

८ अतीते त्रि॰ क्रान्तदर्शी

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रान्त¦ mfn. (-न्तः-न्ता-न्तं)
1. Overcome, surpassed.
2. Attacking, invading, gone to or against.
3. Spread, extended
4. Going, going over or [Page211-b+ 60] across. m. (-न्तः)
1. A horse.
2. (In astronomy,) Declination. n. (-न्तं) An astrological element, the conjunction of any planet with the moon. E. क्रम् to go, affix क्त।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रान्त [krānta], p. p. Gone, passed over, traversed &c.; (p. p. of क्रम् q. v.)

तः A horse.

A foot, step; Ms.12.121.

Declination.

न्तम् Going, passing.

A step.

A certain aspect in astronomy (when the moon is in conjunction with a planet). -Comp. -दर्शिन् a. omniscient.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रान्त mfn. gone , gone over or across

क्रान्त mfn. spread , extended

क्रान्त mfn. attacking , invading , gone to or against

क्रान्त mfn. overcome (as by astonishment) Ragh. xiv , 17

क्रान्त mfn. surpassed

क्रान्त m. a horse L.

क्रान्त m. (in astron. ) declination W.

क्रान्त m. a species of the अत्यष्टिmetre

क्रान्त n. a step( विष्णोः क्रान्त, " the step of विष्णु" , N. of a ceremony S3Br. xiii ; See. विष्णु-क्रम) S3Br. Mn. xii , 121

क्रान्त n. (in astron. ) a certain aspect when the moon is in conjunction with a planet.

क्रान्त क्रान्ति, etc. See. क्रम्.

"https://sa.wiktionary.org/w/index.php?title=क्रान्त&oldid=497674" इत्यस्माद् प्रतिप्राप्तम्