यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रियः, पुं, (क्रिया ग्रहाणामाद्यगतिक्रिया विद्यते- अत्र अर्शआदेरच् ।) मेषराशिः । इति दीपिका ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रिय¦ पु॰ क्रिया ग्रहाणामाद्यगतिक्रिया विद्यतेऽत्र अच्। मेषराशौ दीपिका कौर्पशब्दे

२२

७८ पृ॰ प्रमाणं दृश्यम्।
“क्रियैणतौलीन्दुभतोनवांशाः” नील॰ ता॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रिय¦ m. (-यः) The sign Aries. E. कृ to do, श aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रियः [kriyḥ], The sign of the Zodiac called Aries.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रिय m. (borrowed fr. Gk. ?.) the sign Aries VarBr2. i , iii , x , xvii ; Gan2it. Hora1s3.

"https://sa.wiktionary.org/w/index.php?title=क्रिय&oldid=497687" इत्यस्माद् प्रतिप्राप्तम्