यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्लिद् [klid], 4 P. (क्लिद्यति, क्लिन्न) To become wet, be damp, be moist. -Caus. To moisten, wet; न चैनं क्लेदयन्त्यापः Bg. 2.23; Bk.18.11.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्लिद् cl.4. क्लिद्यति(rarely A1. तेVet. ) , to be or become wet or damp Sus3r. Bhat2t2. Hit. ; to rot , putrefy Car. vi , 30 : Caus. P. क्लेदयति, to bedew , wet , moisten Bhag. ii , 23 Sus3r. i , 6 , 3 ; iii , 5 , 1 ; ( aor. अचिक्लिदत्) Bhat2t2. xv , 48 ; " to soil "See. क्लेदित.

"https://sa.wiktionary.org/w/index.php?title=क्लिद्&oldid=305685" इत्यस्माद् प्रतिप्राप्तम्