यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्लिष्टः, त्रि, (क्लिश् + क्तः पक्षे नेट् ।) क्लेशयुक्तः । (यथा, मेघदूते ८४ । “इन्दोर्दैन्यं त्वदनुसरणक्लिष्टकान्तेर्बिभर्त्ति” ॥) तत्पर्य्यायः । क्लिषितः २ । पूर्ब्बापरविरुद्धवाक्ये, क्ली । तत्पर्य्यायः । संकुलम् २ परस्परपराहतम् ३ । इत्यमरः । ३ । १ । ९७ ॥ (यथा, भागवते । १ । ९ । १२ । “जीवितुं नार्हथ क्लिष्टं विप्रधर्म्माच्युताश्रयाः” ॥)

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्लिष्ट नपुं।

विरुद्धार्थवचनम्

समानार्थक:सङ्कुल,क्लिष्ट,परस्परपराहत

1।6।19।2।2

निष्ठुरं परुषं ग्राम्यमश्लीलं सूनृतं प्रिये। सत्येऽथ सङ्कुलक्लिष्टे परस्परपराहतम्.।

पदार्थ-विभागः : , गुणः, शब्दः

क्लिष्ट वि।

प्राप्तक्लेशः

समानार्थक:क्लिष्ट,क्लिशित

3।1।98।2।3

ज्ञप्तस्तु ज्ञापितो छन्नश्छादिते पूजितेऽञ्चितः। पूर्णस्तु पूरिते क्लिष्टः क्लिशितेऽवसिते सितः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्लिष्ट¦ त्रि॰ क्लिश--क्त वा इडभावः।

१ केशयुक्ते

२ पीडिते च।

३ पूर्ब्बापरविरुद्धार्थके वाक्ये न॰ अमरः

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्लिष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं)
1. Distrest, afflicted, &c.
2. Inconsistent, contra- dictory. E. क्लिश् to be distrest, &c. affix क्त, deriv. irr.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्लिष्ट mfn. ( Pa1n2. 7-2 , 50 ) molested , tormented , afflicted , distressed R. Ma1lav. S3ak. etc.

क्लिष्ट mfn. wearied , hurt , injured , being in bad condition , worn R. S3ak. Megh. Sus3r.

क्लिष्ट mfn. connected with pain or suffering KapS. ii , 33 Yogas. Pan5cat.

क्लिष्ट mfn. (in rhet. )forced , obscure , not easily intelligible(See. क्लेश्) Sa1h. Prata1par. Va1m. ii , 1 , 21 ff.

"https://sa.wiktionary.org/w/index.php?title=क्लिष्ट&oldid=497774" इत्यस्माद् प्रतिप्राप्तम्