यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्लेश, ङ वधे । उपतापे । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-सकं उपतापार्थे अकं-सेट् ।) ङ, क्लेशते चिक्लेशे । धातुप्रदीपे तु क्लेष व्यक्तायां वाचीति मूर्द्धन्यान्तो दृश्यते । क्लेषते न वृथावाक्यमिति । हलायुधोऽपि । इति दुर्गादासः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्लेश पुं।

क्लेशः

समानार्थक:आदीनव,आस्रव,क्लेश

3।2।29।2।3

निपाठनिपठौ पाठे तेमस्तेमौ समुन्दने। आदीनवास्रवौ क्लेशे मेलके सङ्गसङ्गमौ॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्लेश¦ पु॰ क्लिश भावे घञ्। उपतापे दुःख क्लिश्नन्ति क्लिश-बाधते कर्त्तरि अच। पातञ्जनोक्तेषु अविद्यादिषुपञ्चषु।
“क्लेशकर्म्मविपाकाशयैरपरामृष्टः पुरुषविशेषईश्वरः” पात॰ सू॰।
“अविद्यादयः क्लेशाः” भा॰।
“क्लिप्नन्ति खल्वमी पुण्यं सांसारिकं विविधदुःखप्रहा-रेणेति” विवरणम्। अविद्यादीनां यथाक्लेशहेतुत्वात्तच्छब्दवाच्यत्वम् तया तेषां निरोधोपायश्च तत्रेव साधन-पादे दर्शितो यथा
“अथ के क्लशाः कियनोवेति” मा॰
“अविद्याऽस्मितारागद्वेषाऽभिनिवेशाः पञ्च क्लेशाः” सू॰।
“इति पञ्च विपर्य्यया इत्यर्थः। ते स्पन्दमाना गुणा-धिकारं दृढयन्ति परिणाममवस्थापयन्ति कार्य्यकारण-स्रोतौन्नमयन्ति परस्परानुग्रहतन्त्रीमूत्वा कर्म्मविपाकंचाभिनिर्हरन्ति” भाष्यम्।
“पृच्छति अथेति। अविद्येति सूत्रेण परिहारः। अविद्यादयः क्लेशाः। व्याचष्ट पञ्च विपर्य्यया इति। अविद्या तावाद्वपर्य्यय एव अस्मितादयोऽप्यविद्योपादा-नास्तदविनिर्भागवर्त्तिन इति विपय्ययाः। ततश्चाविद्या-समुच्छेदे तेषामपि समुच्छेदोयुक्त इति भावः। तेषा-मुच्छेतव्यताहेतुं संसारकारणत्वमाह ते स्पन्दमानाः। समुदाचरन्तो गुणानामधिकारं दृढयन्ति बलबन्तं कुर्व्वन्तिअतएव परिणाममवस्थापयति अव्यक्तमडदहङ्कारपरम्प-रया हि कार्य्यकारणत्रोत उन्नमयन्ति द्वद्भावयन्ति। यदर्थंसर्व्वमेतत् कुर्वन्ति तद्वर्श॰ ति परस्परेति। कर्म्मणांविपाको जात्यायुर्भोगलक्षणः पुरुषार्थ तममी क्ल{??}अभिनिर्हरन्ति निप्पादपन्ति। किं प्रत्येकं? नेत्याहपरस्परानुग्रहेति कर्म्मभिः क्लराः क्लेशैश्च कर्माणीति” वाचस्पतिविवरणम्।
“अविद्याक्षत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम्” सू॰
“अत्राऽविद्या क्षेत्रं प्रसवभूमिरुत्तरेपामस्मितादीनां चतु-र्विधकल्पितानां प्रसुप्ततनुपिच्छिन्नोदाराणाम्। तत्र काप्रमुप्तिः? चेतसि शक्तमात्रपतिष्ठानां वीजभावोपगमःतस्य प्रबोध आलम्बने संमुखीभावः प्रसंख्यानवतो दग्धक्लेशवीजस्य संमुखीभूतेऽप्यालम्बतेनाऽसौ पुनरस्ति दग्धवीजस्यकतः प्ररोहृ इति। अतः क्षीणक्लेशः कुशलश्चरमदेह[Page2348-b+ 38] इत्युच्यते तत्रैव सा दग्धवीजभावा पञ्चमी क्लेशावस्थानान्यत्रेति सतां क्लेशानां तदा वीजसामर्थ्यं दग्धमितिविषयस्य संमुखीभावेऽपि सति न भवत्येषां प्रबोध इत्युक्ताप्रसुप्तिर्दग्धवीजानाम् अप्ररीहश्च। तनुत्वमुव्यते प्रतिप-क्षभावनोपहताः क्लेशास्तनवो भवन्ति। तथा विच्छिद्यविच्छिद्य तेन तेनात्मना पुनः पुनः समुदाचरन्तोति वि-च्छिन्नाः कथं? रागकाले क्रोधस्यादर्शनात्। न हि राग-काले क्रोधः समुदाचर त रागश्च क्वचित् दृश्यमानोविषयान्तरे नास्ति, नैकस्यां स्त्रियां चैत्रोरक्त इति अन्यासुस्त्रीषु विरक्तः, किन्तु तत्र रागोलब्धवृत्तिः, अन्यत्र भवि-ष्यद्वृत्तिरिति स हि तदा प्रसुप्ततनुर्विच्छिन्नोभवति। वि-षये यो लब्धवृत्तिः स उदारः। सर्व्वएवै ते क्लेशविषयत्वंनातिक्रामत्ति। कस्तर्हि विच्छिन्नः प्रसुप्तस्तनुरुदारोवाक्लेशः? इति, उच्यते सत्यमेवैतत् किन्तु विशिष्टानामेवैतेषांविच्छिन्नादित्वं यथैव प्रतिपक्षभावमातोनिवृत्तं तथैव स्व-व्यञ्जकाञ्जनेनाभिव्यक्तम् इति सर्व्वे एवामी क्लेशा अवि-द्याभेदाः कस्मात्? सर्व्वेषु अविद्यैवाभिप्लवते यदविद्ययावस्त्वाकार्य्यते तदेवानुशेरते क्लेशाः विपर्य्यासप्रत्ययकालेउपलभ्यन्ते क्षीयमाणां चाविद्यामनुक्षीयन्त इति” भा॰।
“हेयानां क्लेशानामविद्यामूलत्वं दर्शयति अविद्याक्षेत्र-मित्यादि। तत्र का प्रसुप्ति रति स्वोचितामर्थक्रियामकुव तांक्लेशानां सद्भावे न प्रमाणसस्तीत्यभिप्रायः पृच्छतः। उत्तरंचेतसीति। मा नामार्थक्रियां कार्षुः क्लेशाः विदेह-प्रकृतिलयानां वीजभाव प्राप्तास्तु ते शक्तिमात्रणसन्ति क्षोर इव दधिनोऽविवेकख्यातेरन्यदस्ति कारणंतद्बन्ध्यतायाम् अतोविदेहप्रकृतिलया विवेकख्यातिविरहिणः प्रसुप्तक्लेशा न यावदवधिकालं प्राप्नुवन्ति,ततः प्राप्तौ तु पुनरावृत्ताः सन्तः क्लेशास्तेषुतेषु विषयेषुसंमुत्रीभवन्ति। शक्तिमात्रेण प्रतिष्ठा येषां ते तथो-क्ताः। तदनेनोत्पत्तिशक्तिरुक्ता वीजभाबोपगम इति चकार्य्यशक्तिरिति। ननु विवेकख्यातिमतोऽपि क्लेशाःकस्मान्न प्रसुप्ताः? इत्यत आह प्रसंख्यानवत इति। चरमदेहो न तस्य देहान्तरसुत्पत्स्यते यदपेक्षयास्यदेहः पूर्व इत्यर्थः। विदेहादिष्वित्यर्थः नान्यत्र ननु सतोनात्यन्तविनाश इति किमिति तदीययोगर्द्धिबलेनविषयसंमुखीभावेन क्लेशाः प्रबुध्यन्ते इत्यत आह सता-मिति। सन्तु क्लेशाः दग्धस्तेषां प्रसङ्ख्यानाग्निनावीजभाव इत्यर्थः। क्लेशप्रतिपक्षः क्रियायोगस्तस्य[Page2349-a+ 38] भावनमनुष्ठानं तेनोपहवास्तनवः अयवा स यगज्ञान-मविद्यायाः प्रतिपक्षः, भेददर्शनमस्मिमाया माध्यस्थ्यरागद्वेषयोः, अनुवन्धवुद्धिनिवृत्तिरभिनिवेशस्येति। विच्छि-त्तिमाह तथेति। क्लेशानामन्यतमेन समुदाचरता-ऽभिभवाद्वाऽत्यन्तविषयसेवया वा विच्छिद्यविच्छिद्य तेन ते-नात्मना समुदाचरन्ति आविर्भवन्ति वीजीकरणाद्यु पयोगे-न वाभिभावकदौर्बल्येत् वेति। वीपसया च विच्छदममुदा-चारयोः पीनःपुन्यं दर्शयता यथाक्तात् प्रतुप्तात् भेद उ-क्तः। रागेण वा समुदाचरता विजातीयः क्रोधीऽभिभयतेसजातीयेन वा विषयान्तरवर्त्तिना रागेणैव विषयान्तर-वर्त्ती रागोऽभिभूयत इत्याह रागेति भविष्यद्वलेस्त्रयीगतिः यथायोगवेदितव्येत्याह। सहीति भविष्यद्वृ-त्तिक्लेशमात्रपरामर्शि सर्वनाम। न चैत्ररागपरामर्शि तस्यविच्छिन्नत्वादेवेति। उदारमाह विषय इति। ननुउदार एव पुरुषान् क्लिश्नातीति भवतु क्लेशो अन्येत्वकिश्ननः कयं क्लेशा? इत्यत आह। सर्व एवैतेइति क्ले-शविषधत्वं क्लेशपदवाच्यत्वं नातिक्रामन्ति उदारतामापद्यमानाः अतएव तेऽपि हेयाइति भावः। क्लेशत्वेनैकतांसन्यमानश्चोदयति कस्तार्ह? इति। क्लेशत्वेन समानत्वेऽपियथोक्तावस्थाभेदाद्विशेष इति परिहरति उच्यते सत्यमितिस्यादेतदविद्यतो भवन्तु क्लेशाः, तथाप्यविद्यानिवृत्तौ क-स्मान्निवर्त्तन्ते? न खलुपटः कुविन्दनिवृत्तौ निवर्त्तते इ-त्यत आह मर्वएवेति भेदाइव भेदास्तदविनिर्भागवर्त्तिनइति यावत् कस्मात्? इति प्रश्नः। उत्तरं सर्वे ष्वति तदेवस्फुटयति यदिति आकार्य्यते समारोप्यते शेषं सुगमम्
“प्रसुप्तास्तत्त्वलीनानां तन्ववस्थाश्च योगिनाम्। विच्छि-न्नोदारूपाश्चक्लेशाविषयसङ्गिनामिति” संग्रहः” विव॰।
“क्लेशप्रहाणमिह लब्धसवीजयोगाः”
“क्लेशकर्मफलभोगवर्ज्जितम्” माघः।
“दाशरथ्योः क्षणक्लेशः” रघुः
“क्लेशः फलेन हि पुनर्नवतां निधते” कुमा॰
“यन्मातापितरौ क्लेशं सहेते सम्भवे नृणाम्” मनुः।
“तत्याजननिरेवास्तु जननीक्लेशकारिणः” माघः

२ कोपे

३ व्यवसाये मेदि॰। तयोरपि तद्धेतुत्वात्तथात्वम्।
“अथे क्लेशतमसोः” पा॰ हन्तेःड। क्लेशापहः पुत्र

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्लेश¦ r. 1st cl. (क्लेशते)
1. To speak articulately,
2. To distress.
3. To im- pede or obstruct.
4. To kill, to strike.

क्लेश¦ m. (-शः)
1. Pain, affliction or distress.
2. Pain from disease, an- guish. Worldly occupation, care, trouble.
4. Wrath, anger. E. क्लिश् to suffer or inflict pain, affix घञ्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्लेशः [klēśḥ], [क्लिश्-भावे घञ्]

Pain, anguish, suffering, distress, trouble; किमात्मा क्लेशस्य पदमुपनीतः Ś.1; क्लेशः फलेन हि पुनर्नवतां विधत्ते Ku.5.86; Bg.12.5.

Wrath, anger.

Care, trouble.

Worldly occupation.

Sin (in the Buddhist sense); अविद्या$स्मितारागद्वेषाभिनिशाः क्लेशाः Yoga Sūtra 2.3. अपि च क्लेशान् विहाय मम शत्रुबुद्धिरे नान्यत्र Nāg.3; अनुकम्प्यतामसौ राज्यस्य कृते क्लेशदासीकृतो तपस्वी ibid.-Comp. -अपह a. allaying pain, consoling, palliative. (-हः) a son. -कर a. causing pain or trouble. -क्षमा a. capable of enduring trouble.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्लेश m. pain , affliction , distress , pain from disease , anguish S3vetUp. Mn. Ya1jn5. MBh. etc.

क्लेश m. (in योगphil. five क्लेशs are named , viz. अ-विद्या, " ignorance " , अस्मि-ता, " egotism " , राग, " desire " , द्वेष, " aversion " , and अभिनिवेश, " tenacity of mundane existence " Yogas. Prab. Sarvad. ; the Buddhists reckon ten , viz. three of the body [murder , theft , adultery] , four of speech [lying , slander , abuse , unprofitable conversation] , three of the mind [covetousness , malice , scepticism] Buddh. Sarvad. )

क्लेश m. wrath , anger L.

क्लेश m. worldly occupation , care , trouble(= व्यवसाय) L.

क्लेश etc. See. क्लिश्.

"https://sa.wiktionary.org/w/index.php?title=क्लेश&oldid=497791" इत्यस्माद् प्रतिप्राप्तम्