यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षम, उ इर् भ य मर्षे । इति कविकल्पद्रुमः ॥ (दिवां--परं--सकं--सेट् । उदित्वात् क्त्वावेट् ।) मर्षः सहनम् । उ, क्षमित्वा क्षान्त्वा । षष्ठस्वरा- नुबन्ध इत्येके । इ र, अक्षमत् अक्षमीत् । अस्मात् पुषादित्वान्नित्यं ङ इत्यन्ये । भ य, क्षाम्यति दोषं साधुः । इति दुर्गादासः ॥

क्षम, ऊ ङ ञि ष मर्षे । इति कविकल्पद्रुमः ॥ (म्वां--आत्मं--सकं--वेट् ।) ऊ, अक्षमिष्ट अक्षंस्त । ङ, क्षमते । ञि, क्षन्तोऽस्ति । ष, क्षमा । इति दुर्गादासः ॥

क्षमम्, क्ली, (क्षम् + पचाद्यच् ।) युक्तम् । इत्यमरः । ३ । ३ । १२२ ॥ (यथा, शाकुन्तले ५ अङ्के । “यदि यथा वदति क्षितिपस्तथा त्वमसि किं पुनरुत्कुलया त्वया । अथ तु वेत्सि शुचिव्रतमात्मनः पतिगृहे तव दास्यमपि क्षमम्” ॥)

क्षमः, त्रि, (क्षमते इति । क्षम् + अच् ।) शक्तः । हितः । इत्यमरः । ३ । ३ । १२२ ॥ आद्यस्य पर्य्यायः । सहः २ प्रभुष्णुः ३ । इति हेमचन्द्रः ॥ (यथा, शाकुन्तले १ माङ्के । “इदं किलाव्याजमनोहरं वपु- स्तपःक्षमं साधयितुं य इच्छति” ॥ रघौ च । ११ । ६ । “आशिषं प्रयुयुजे न वाहिनीं सा हि रक्षणविधौ तयोः क्षमा” ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षम वि।

हितम्

समानार्थक:समर्थ,क्षम

3।3।143।1।2

क्षितिक्षान्त्योः क्षमायुक्ते क्षमं शक्ते हिते त्रिषु। त्रिषु श्यामौ हरित्कृष्णौ श्यामा स्याच्छारिवा निशा॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

क्षम वि।

सक्तम्

समानार्थक:क्षम

3।3।143।1।2

क्षितिक्षान्त्योः क्षमायुक्ते क्षमं शक्ते हिते त्रिषु। त्रिषु श्यामौ हरित्कृष्णौ श्यामा स्याच्छारिवा निशा॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

क्षम वि।

युक्तम्

समानार्थक:भूत,अभिनीत,क्षम

3।3।143।1।2

क्षितिक्षान्त्योः क्षमायुक्ते क्षमं शक्ते हिते त्रिषु। त्रिषु श्यामौ हरित्कृष्णौ श्यामा स्याच्छारिवा निशा॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षम¦ सहने भ्वादि॰ आत्म॰ सक॰ वेट्। क्षमते अक्षमिष्ट अक्षंस्तचक्षमे क्षान्तः क्षात्तिः। क्षमिता क्षन्ता।
“इन्द्र त्वा यज्ञःक्षममाण मानट्” ऋ॰

१० ।

१०

३ ।

६ । योनित्यं क्षमते तात!बहून् लोकान् स विन्दति” भा॰ व॰

१०

३५ श्लो॰।
“का-र्पण्यात् साधुभावाच्च कुन्ती राजन्न चक्षपे” भा॰ आ॰

१५

७ अ॰।
“ऋते रवेः क्षालयितुं क्षमेत कः” माघः
“कुरुस्थ्यं भीरु! यत्तेभ्योद्रुहद्भोऽपि क्षमामहे” ट्टिः। षित् क्षमा
“तेजः क्षमा वानैकान्तम्” माघःपैदिके तु नि॰ क्षमति क्षमिति। इति पा।

क्षम¦ सहने दिवा॰ पर॰ सक॰ सेट् शमादि॰ इरित्। क्षाम्यतिअक्षमत् अक्षनीत्। चक्षाम
“कामं क्षाम्यतु यः क्षमी” माघः।

क्षम¦ न॰ क्षम--अच।

१ युद्धे।

२ शक्ते,
“रुषितुं सहितुंरणे--काकुत्स्थं भीरु! कः क्षमः” भट्टिः आत्मकर्भक्षयं देहस्” रघुः
“प्रियासु बालासु रतक्षमासु” च नैप्र॰

४ क्षमावति त्रि॰
“अतोऽत्र

३ हिते, किञ्चित्भवतीं बहुक्षमाम्” कुमा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षम (उ, ष, ञि) ञिक्षमुष¦ r. 1st cl. (क्षमते) To bear or endure. (उ, इर, भ इर्क्षमुभ r. 4th. cl. (क्षाम्यति) To bear or endure.

क्षम¦ mfn. (-मः-मा-मं)
1. Patient, resigned, enduring.
2. Refraining from, forbearing.
3. Able, adequate.
4. Benevolent, friendly.
5. Fit, ap- propriate, suitable, proper. f. (-मा)
1. Patience.
2. The earth.
3. Night.
4. A name of DURGA. n. (मं) Propriety, fitness. E. क्षम as above, affix अच्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षम [kṣama], a. [क्षम्-अच्]

Patient (said of the earth); विमृग्वरीं पृथिवीमा वदामि क्षमां भूमिं ब्रह्मणा वावृधानाम् Av.12. 1.29.

Enduring, submissive; अतो$त्र किंचिद्भवर्ती बहुक्षमाम् Ku.5.4.

Adequate, competent, able (with gen., loc., inf. or in comp.) मलिनो हि यथादर्शो रूपालोकस्य न क्षमः Y.3.141; सा हि रक्षणविधौ तयोः क्षमा R.11.6; हृदयं न त्ववलम्बितुं क्षमाः R.8.6; गमनक्षम, निर्मूलनक्षम &c.

Appropriate, fit, proper, suitable; तन्नो यदुक्तमशिवं न हि तत्क्षमं ते U.1.14; आत्मकर्मक्षमं देहं क्षात्रो धर्म इवाश्रितः R.1.13; Ś5.27.

Fit for, capable of, suited to; उपभोगक्षमे देशे V.2; तपःक्षमं साधयितुं य इच्छति Ś.1.18; स्पर्शक्षमं रत्नम् 1.27;7.5.

Bearable, endurable.

Favourable, friendly.

Worthy; यूयमेव स्तवक्षमाः Mv.1.26.

मम् Propriety, fitness.

Battle, war. -मः N. of Śiva.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षम mf( आ)n. ( g. पचा-दि)patient (said of the earth , perhaps with reference to 2. क्षम्) AV. xii , 1 , 29

क्षम mfn. ifc. ( Pa1n2. 3-2 , 1 Va1rtt. 8 ) enduring , suffering , bearing , submissive , resisting MBh. S3ak. Kum. v , 40

क्षम mf( आ)n. adequate , competent , able , fit for( loc. or inf. or in comp. , e.g. वयं त्यक्तुं क्षमाः, " we are able to quit " , S3a1ntis3. ) Nal. R. Ragh. etc.

क्षम mf( आ)n. favourable to( gen. ) R. ii , 35 , 31

क्षम mf( आ)n. bearable , tolerable S3ak. Pan5cat. (= Subh. )

क्षम mf( आ)n. fit , appropriate , becoming , suitable , proper for( gen. dat. , loc. inf. or in comp. ) MBh. ( e.g. क्षमं कौरवाणाम्, " proper for the कौरवs " , iii , 252 ) R. ( e.g. न स क्षमः कोपयितुम्, " he is not a fit object , for anger " , iv , 32 , 20) etc.

क्षम m. " the patient " , N. of शिव

क्षम m. a kind of sparrow L.

क्षम n. propriety fitness W. ([ cf. Hib. cam , " strong , mighty ; power " ; cama , " brave. "])

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a सुधामान god. Br. II. ३६. २७.

"https://sa.wiktionary.org/w/index.php?title=क्षम&oldid=497886" इत्यस्माद् प्रतिप्राप्तम्