यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षयपक्ष¦ पु॰ क्षीयते चन्द्रोऽस्मिन् क्षि आधारे अच् कर्म्म॰। कृष्णपक्षे।
“चन्द्रवृद्धिकरः शुक्लः कृष्णश्चन्द्रक्षयात्मकः” ज्यो॰ उक्तेस्तस्य तथात्वम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षयपक्ष¦ m. (-क्षः) The dark fortnight, that of the moon's wane, E. क्षय and पक्ष half month.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षयपक्ष/ क्षय--पक्ष m. the fortnight of the moon's wane , dark fortnight Kir. ii , 37.

"https://sa.wiktionary.org/w/index.php?title=क्षयपक्ष&oldid=497914" इत्यस्माद् प्रतिप्राप्तम्