यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षरी, (न्] (क्षरः क्षरणं वर्षणं अस्त्वस्मिन् काले क्षरोऽस्त्यस्य वा । क्षर् + इनिः ।) वर्षाकालः । इति हेमचन्द्रः । क्षरणविशिष्टे त्रि ॥

"https://sa.wiktionary.org/w/index.php?title=क्षरी&oldid=497929" इत्यस्माद् प्रतिप्राप्तम्