यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षारम्, क्ली, (क्षरतीति । क्षर् सञ्चलने + “ज्वलितिक- सन्तेभ्यो णः” । ३ । १ । १४० । इति ज्वलादि- त्वात् णः ।) विड्लवणम् । इति राजनिर्घण्टः ॥ यवक्षारः । इति त्रिकाण्डशेषः ॥

क्षारः, पुं, (क्षर् सञ्चलने + ज्वलादित्वात् णः ॥) रसविशेषः । (यथा, पञ्चतन्त्रे । १ । ३१५ । “तातस्य कूपोऽयमिति ब्रुवाणाः क्षारं जलं कापुरुषः पिबन्ति” ॥ अस्य गुणा यथा । “क्षारः क्लेदं जनयति मुखे स्वाद्रुष्णो विदाही शूलश्लेष्मा रुचिभृशतृषामूत्रकृच्छोषणश्च । आनाहं सञ्जनयति पुनर्वह्निसन्धुक्षणः स्या- देवं प्रोक्तं विदितगणकः कोविदैः क्षारवीर्य्यम्” ॥ इति हारीते प्रथमस्थाने ६ अध्याये ॥) धूर्त्तः । लवणम् । (यथा, रामायणे । २ । ७३ । ३ । “दुःखे मे दुःखमकरोर्व्रणे क्षारमिवाददाः । राजानं प्रेतभावस्थं कृत्वा रामञ्च तापसम्” ॥) काचः । भस्म । इति मेदिनी ॥ गुडः इति हेम- चन्द्रः ॥ टङ्कणः । (अस्य पर्य्याया यथा, -- “सौभाग्यं टङ्कणं क्षारो धातुद्रावकमुच्यते” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) सर्जिक्षारः । इति राजनिर्घण्टः ॥ * ॥ क्षारविशेषगुणाः । “पलाशधवपूतीककरञ्जपाटलादिजाः । क्षारास्तु पाचनाः सर्व्वे रक्तपित्तकराः सराः । गुल्मार्शःक्रिमिपुंस्त्वघ्नाः शर्कराश्मरिनाशनाः” ॥ इति राजवल्लभः ॥ (क्षारसामान्यगुणा यथा, -- “क्षारः सर्व्वश्च परमं तीक्ष्णोष्णः क्रिमिजिल्लघुः । पित्तासृग्दूषणः पाकी च्छेद्यहृद्यो विदारणः । अपथ्यः कटुलावण्याच्छुक्रौजः केशचक्षुवाम्” ॥ इति सूत्रस्थाने षष्ठेऽध्याये वाभटेनोक्तम् ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षार पुं।

भस्मन्

समानार्थक:भूति,भसित,भस्मन्,क्षार,रक्षा

1।1।57।4।1

वह्नेर्द्वयोर्ज्वालकीलावर्चिर्हेतिः शिखा स्त्रियाम्. त्रिषु स्फुलिङ्गोऽग्निकणः सन्तापः सञ्ज्वरः समौ। उल्का स्यान्निर्गतज्वाला भूतिर्भसितभस्मनी। क्षारो रक्षा च दावस्तु दवो वनहुताशनः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

क्षार पुं।

काचः

समानार्थक:क्षार,काच

2।9।99।2।1

सर्वं च तैजसं लौहं विकारस्त्वयसः कुशी। क्षारः काचोऽथ चपलो रसः सूतश्च पारदे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, मूलकम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षार¦ त्रि॰ क्षर--ज्वला॰ बा ण।

१ क्षरणशीले।

२ लवणरसे

३ धूर्त्ते

४ लवणे

५ भस्मनि च पु॰ मेदि॰

५ पुडे हेम॰

६ टङ्कणे

७ सर्जि-काक्षारे पु॰ राजनि॰।

७ विडलवणे

८ यवक्षारे चन॰ त्रिका॰। चक्रदत्तोक्ते

९ भस्मभेदजाते औषधभेदे यथा
“प्रणस्तेऽहनि नक्षत्रे कृतमङ्गतपूर्ब्बकम्। कालमुष्क-कमाहृत्य दग्ध्वा भस्म समाहरेत्। आढकन्त्वेकमादावजलद्रोणे पचेद्भिषक्। चतुर्भागावशिष्टेन वस्त्रपूतेन वा-रिणा। शङ्खचूर्णस्य कुडवं प्रक्षिप्य विपचत् पुनः। शनैःशनैर्मृदावग्नौ यावत् सान्द्रतनुर्भवेत्। सर्जिकाय-वशूकाभ्यां शुण्ठी मरिचपिप्पली। वचा चातिविषा चैवहिङ्गुचित्रकयोस्तया। एषां चूर्णानि निक्षिप्य पृथक्त्वेना-ष्टमांशकम्। दर्व्या संघट्टितञ्चपि स्थापयेदायसे घटे। एष वह्निसमः क्षारः कीर्त्तिदः काश्यपादिभिः। तोयेकालकमुष्ककस्य विपचेद्भस्माढकं षड्गुणे पात्रे लोह-मये दृढे विपुलधीर्दर्व्या शनैर्घट्टयन्। दग्ध्वाग्नौ बहु-शङ्खनाभिशकलान् पूतापशेषे क्षिपेत् यद्येरण्डजना-लमेप दहति क्षारो वरो वाक्शतात्। प्रायस्त्रिभागशि-ष्टेऽस्मिन्नच्छषैच्छिल्यरक्तता। संजायते तदा स्राव्यं क्षा-राम्भो ग्रा{??}मिष्यते। तुर्य्येणाष्टमकेन षीडशभवेनांशेनसंव्यूहितो मध्यः श्रेषठ् इति क्रमेण विहितः क्षारो-[Page2368-b+ 38] दकाच्छङ्खकः। योऽतिसान्द्रो नातितनुः क्षारपाक उदा-हृतः। दुर्नामकादौ निर्द्दिष्टः क्षारोऽयं प्रतिसारणः। पानीयो यस्तु गुल्मादौ तं वारानेकविंशतिम्। स्राव-येत् षड्गुणे तोये केचिदाहुश्चतुर्गुणे”। यवक्षारादिविशेषगुणाः सुश्रुते उक्ता यथायवक्षारसर्जिकाक्षारपाकिमटड्कणक्षाराः। गुल्मार्शोग्र-हणीदोषशर्कराश्मविनाशनाः। क्षारास्तु पाचानाः सर्वेरक्तपित्तकराः स्मृताः। ज्ञेयौ वह्निसमौ क्षारौ सर्जिका-यावशूकजौ। शुक्रश्लेष्मविबन्धार्शोगुल् मप्लीहविनाशनौ। उष्णोऽनिलघ्नः प्रक्लेदी ऊषक्षारो बलापहः। मेदोघ्नःपाकिमः क्षारो मूत्रवस्तिविशोधनः। विरूक्षणोऽनिल-करः श्लेष्मघ्नः पित्तदूषणः। अग्निदीप्तिकरस्तीक्ष्णष्टङ्कणःक्षार उच्यते”। मेदि न्युक्तं भस्म च शुष्ककदलीत्वगादिभस्मतच्च रजकस्य वस्त्रशोधकद्रव्यम्।
“यथा क्षारोदचण्डनिर्नो-दनाभिर्वासांसि शुद्धिमुपयन्ति” प्रा॰ त॰ हारीतः। काल-भेदे वस्त्रे क्षारयोजननिषेधमाह स्मृतिः
“द्वादश्यां पक्ष-योरन्ते संक्रान्त्यां श्राद्धवासरे। वस्त्रं न पीड{??}त्तत्र नच क्षारेण योजयेत्”। ततः उत्करा॰ चतुरर्थ्यां छ। क्षारीय तत्सन्निकृष्टदेशादौ त्रि॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षार¦ m. (-रः)
1. Glass.
2. Juice, essence.
3. Molasses, treacle.
4. Salt.
5. Ashes.
5. A rogue, a cheat.
7. Borax, borate of soda.
8. Alkali, either soda or potash.
9. Caustic Alkali, one species of cautery. n. (-रः) A factitious or medicinal salt, commonly black salt: see कृष्ण- लवण। E. क्षर् to prop, or distil, affix अण्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षार [kṣāra], a. [क्षर्-ज्वला बा˚ ण]

Corrosive, caustic, acid, pungent, saline.

Flowing, oozing.

रः Juice, essence.

Treacle, molasses.

Any corrosive or acid substances; क्षते क्षारमिवासह्यं जातं तस्यैव दर्शनम् U.4.7; क्षारं क्षते प्रक्षिपन् Mk.5.18; (क्षारं क्षते क्षिप् &c. has become proverbial, and means 'to aggravate the pain which is already unbearable', 'to make bad, worse', 'to add insult to injury').

Glass.

Salt; caustic alkali; Y.3.36.

Ashes.

A rogue, cheat.

रम् Black salt.

Water.

See क्षारः (3); आः क्षते क्षारमेतन्मे क्षिप्तं केनेत्यभाषत Ks.93.14. -Comp. -अच्छम् sea-salt. -अञ्जनम् an alkaline unguent. -अम्बु n. an alkaline fluid. -अष्ट- कम् N. of a collection of eight articles [Mar. पळस (Butea frondose), निवडुंग (Cactus Indicus), सर्जी (Saltpetre), चिंच (Tamarind), आघाडा (Achryanthes Aspara), रुई, तिलनाल, जव (Nitrate of Potash). -उदः, -उदकः -उदधिः, -समुद्रः, -सिन्धुः the salt ocean.

कर्दमः a pool of saline mud.

N. of a hell; Bhāg.5.26.7.-क्षत a. damaged by saltpetre; Mk.3.14. -तैलम् oil cooked with alkaline ingredients. -त्रयम् -त्रितयम् natron, salt-petre and borax. -दशकम् N.of a collection of ten plants (Mar. शेवगा, मुळा, पळस, चिंच, चुका, आलें, निंब, आघाडा, ऊंस कदली). -नदी a river of alkaline water in hell. -पञ्चकम् N. of a collection of five articles (Mar. जव, पुष्कर, सर्जी, पळस and तिलनाल). -भूमिः f., -मृत्तिका saline soil; किमाश्चर्यं क्षारभूमौ प्राणदा यमदूतिका Udb. -मेलकः an alkaline substance. -रसः a saline flavour. -श्रेष्ठम् alkaline earth. -षट्कम् N. of a collection of six plants (Mar. गुळवेल, कुडा, आघाडा, कळलावी, पुष्करमूल, तिलनाल).

क्षारः [kṣārḥ], &c. See under क्षर्.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षार mf( आ)n. ( g. ज्वला-दि)caustic , biting , corrosive , acrid , pungent , saline , converted to alkali or ashes by distillation (fr. क्षै?) R. Pan5cat. BhP. etc.

क्षार mf( आ)n. sharp , keen (as the wind) Ka1vya7d. ii , 104

क्षार m. any corrosive or acrid or saline substance ( esp. an alkali such as soda or potash) , caustic alkali (one species of cautery) Ka1ty. Ya1jn5. iii , 36 MBh. etc.

क्षार m. juice , essence W.

क्षार m. treacle , molasses L.

क्षार m. glass L.

क्षार n. any corrosive or acrid substance Katha1s. xciii , 14

क्षार n. a factitious or medicinal salt (commonly black salt , विड्-लवणand कृष्ण-ल्) W.

क्षार n. water W.

क्षार रक, रण, etc. See. क्षर्.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षार न.
तीखा भोजन, पाकयज्ञों के लिए यजमान के भोजन के रूप में न स्वीकार करने योग्य, आप.गृ.सू. 8.3.

"https://sa.wiktionary.org/w/index.php?title=क्षार&oldid=497943" इत्यस्माद् प्रतिप्राप्तम्