यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिप्रम्, क्ली, (क्षिप् + “स्फायितञ्चिवञ्चीति” । उणां २ । १३ । इति रक् ।) शीघ्रम् । तद्युक्ते त्रि । इत्यमरः । १ । २ । ६८ ॥ (यथा, मनुः । ३ । १७९ । “विनाशं व्रजति क्षिप्रमामपात्रमिवा- म्भसि” ॥ मर्म्मविशेषः । यथा, -- “तत्र पादाङ्गु- ष्ठाङ्गुल्योर्मध्ये क्षिप्रं नाम मर्म्म तत्र विद्धस्याक्षेप- केण मरणम्” ॥ इति सुश्रुते शारीरस्थाने षष्ठे- ऽध्याये ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिप्र नपुं।

शीघ्रम्

समानार्थक:शीघ्र,त्वरित,लघु,क्षिप्र,अर,द्रुत,सत्वर,चपल,तूर्ण,अविलम्बित,आशु,अभितस्

1।1।64।2।5

शरीरस्था इमे रंहस्तरसि तु रयः स्यदः। जवोऽथ शीघ्रं त्वरितं लघु क्षिप्रमरं द्रुतम्.।

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिप्र¦ न॰ क्षिप--रक्।

१ शीघ्रे क्रियाविशेषणत्वे क्लीवता
“क्षिप्रंततोऽध्वन्यतुरङ्गयायी” भट्टिः।

२ तद्वति त्रि॰।
“अति क्षिप्रेवविध्यति” ऋ॰

४ ।

८ ।

८ ।
“पुष्याश्विन्यभिजिद्धस्ता लघु क्षिप्रंगुरुस्तथा” ज्यो॰ उक्ते पुष्यादिषु

३ नक्षत्रेषु
“रिक्ताभौ-मघटान् विना च विपणी मित्रध्रुवक्षिप्रभे” मुहु॰ चि॰

४ शीघ्रगे त्रि॰
“ऋतज्येन क्षिप्रेण धन्वना” ऋ॰

२ ।

२४ ।

५ । ततः अतिशायने इष्ठन् ईयसुन् रलोपे गुणः। क्षेपिष्ठक्षेपीयस् अतिशयशीघ्रे त्रि॰
“वायुर्वै क्षेपिष्ठा देवता” श्रुतिः इयसुनि स्त्रियां ङीप्। क्षेपीयसी।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिप्र¦ mfn. (-प्रः-प्रा-प्रं) Quickly, speedily, quick, swift. adv. n. (-प्रं) Quickly. E. क्षिप् to send or despatch, Unadi affix रक्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिप्र [kṣipra], a. [क्षिप्-रक्] (compar. क्षेपीयस्; superl. क्षेपिष्ठ)

Elastic (as a bow); ऋतज्येन क्षिप्रेण ब्रह्मणस्पतिः Rv.2.24.8.

Quick, speedy.

प्रम् A measure of time = 1/15 of a Muhūrta.

The part of the hand between the thumb and the forefinger and the corresponding part of the foot. -प्रम् ind. Quickly, speedily, immediately; विनाशं व्रजति क्षिप्रमामपात्रमिवाम्भसि Ms.3.179; Śānti.3.6; Bk.2.44. -Comp. -कारिन् a. acting quickly, prompt.-निश्चय a. one who decides or resolves quickly; आयत्यां गुणदोषज्ञस्तदात्वे क्षिप्रनिश्चयः Ms.7.179. -सन्धिः m. a kind of सन्धि produced by changing the first of two concurrent vowels to its semi-vowel.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिप्र mf( आ)n. ( compar. क्षेपीयस्, superl. क्षेपिष्ठ, qq. vv.) springing , flying back with a spring , elastic (as a bow) RV. ii , 24 , 8

क्षिप्र mf( आ)n. quick , speedy , swift S3Br. vi

क्षिप्र mf( आ)n. ix

क्षिप्र mf( आ)n. (said of certain lunar mansions) VarBr2S.

क्षिप्र m. N. of a son of कृष्णHariv. 9195

क्षिप्र m. v

क्षिप्र m. xiii Mn. MBh. etc.

क्षिप्र n. a measure of time (= 1/15 मुहूर्तor 15 एतर्हिs) S3Br. xii , 3 , 2 , 5

क्षिप्र n. the part of the hand between the thumb and forefinger and the corresponding part of the foot Sus3r.

क्षिप्र n. iv

क्षिप्र n. v

क्षिप्र n. x

क्षिप्र n. ([ cf. Gk. ?])

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of उपासङ्ग (उपान्ग-वा। प्।). Br. III. ७१. २५८; वा. ९६. २४९.

"https://sa.wiktionary.org/w/index.php?title=क्षिप्र&oldid=498000" इत्यस्माद् प्रतिप्राप्तम्