यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरव्रत/ क्षीर--व्रत n. living upon milk in consequence of a vow Ka1tyS3r.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरव्रत पु.
(क्षीरं व्रतं यस्य) (वह व्यक्ति) जिसका (दीक्षा के समय) एक मात्र दूध ही व्रत का भोजन हो, का.श्रौ.सू. 7.4.2० (तत्क्षीरव्रतौ भवतः)।

"https://sa.wiktionary.org/w/index.php?title=क्षीरव्रत&oldid=498044" इत्यस्माद् प्रतिप्राप्तम्