यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरिणी, स्त्री, (क्षीरं क्षीरसदृशो निर्यासो- ऽस्त्यस्य इति इनिः । ततः ङीप् ।) वृक्षविशेषः । तत्पर्य्यायः । काञ्चनक्षीरी २ कर्षणी ३ पटुक- र्णिका ४ तिक्तदुग्धा ५ हैमवती ६ हिमदुग्धा ७ हिमावती ८ हिमाद्रिजा ९ पीतदुग्धा १० यव- चिच्ची ११ हिमोद्भवा १२ हैमी १३ हिमजा । १४ । अस्या गुणाः । “क्षीरिणी तिक्तशीता च रेचनी शोफतापनुत् । क्रमिदोषकफघ्नी च पित्तज्वरहरा परा” ॥ इति राजनिर्घण्टः ॥ * ॥ वराहक्रान्ता । इति शब्दचन्द्रिका ॥ कुटुम्बिनी । काश्मरी । दुग्धिका । इति च राजनिर्घण्टः ॥ (व्यवहारोऽस्या यत्र तद्यथा । “तथादन्तीद्रवन्त्योः स्यादजशृङ्ग्यजगन्धयोः । क्षीरिण्या नीलिकायाश्च तथैव च करञ्जयोः ॥ ससूरविदलायाश्च प्रत्यक् श्रेण्यास्तथैव च । विडङ्गार्द्धा शकल्केन तद्वत् साध्यं घृतं पुनः । शङ्खिनी सप्तलाधात्री कषाये साधयेद्वृतम्” ॥ इति कल्पस्थाने ११ अध्याये चरकेणोक्तम् ॥)

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरिणी¦ f. (-णी)
1. A milch cow.
2. A tree bearing an edible fruit, (Mi- musops kauki.)
3. A medicinal kind of the moon plant or acid Asclepias. E. क्षीर milk, and इनि affix, alluding to its juice, fem. affix ङीप्।

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरिणी f. a dish prepared with milk Katha1s. lxv , 142 f.

क्षीरिणी f. N. of several plants (Mimusops Kauki L. Page330,2 ; a variety of acid Asclepias used in medicine L. ; etc. ) Sus3r. iv , 9 , 26.

"https://sa.wiktionary.org/w/index.php?title=क्षीरिणी&oldid=498060" इत्यस्माद् प्रतिप्राप्तम्