यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरौदन¦ पु॰ क्षीरेणोपसिक्त ओदनः
“अन्नेन व्यञ्जनम्” पा॰स॰। दुग्धीपसिक्ते भक्ते
“क्षीरौदनं भुक्तमथानुवासीत्” सुश्रु॰

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरौदन/ क्षीरौ m. ( Pa1n2. 2-1 , 34 Ka1s3. )rice boiled with milk S3Br. ii , 5 , 3 , 4

क्षीरौदन/ क्षीरौ m. xi , 5 , 7 , 5

क्षीरौदन/ क्षीरौ m. xiv ( रौ-दन) Kaus3. Sus3r.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kṣīraudana, ‘rice cooked with milk,’ is mentioned frequently in the Śatapatha Brāhmaṇa (ii. 5, 3, 4; xi. 5, 7, 5, etc.).
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=क्षीरौदन&oldid=498066" इत्यस्माद् प्रतिप्राप्तम्