यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुद्रः, पुं, (क्षुदि + “स्फायितञ्चिवञ्चिंशकिक्षिपि- क्षुदीति” । उणां । २ । १३ । इति रक् ।) तण्डु- लावयवः । इति मंक्षिप्तसारोणादिवृत्तिः ॥ डहुः । इति शब्दरत्नावली ॥ (मक्षिकाविशेषः । यदुक्तम् । “मक्षिकाः कपिलाः सूक्ष्माः क्षुद्राख्यास्तत्कृतं मधु । मुनिभिः क्षौद्रमित्युक्तं तद्वर्णात् कपिलं भवेत्” ॥)

क्षुद्रः, त्रि, (क्षुद् + “स्फायितञ्चीति” उणां । २ । १३ । इति रक् ।) कृपणः । अधमः । (यथा, कुमारे । १ । १२ । “क्षुद्रेऽपि नूनं शरणं प्रपन्ने ममत्वभुच्चैः शिरसां सतीव” ॥ तुच्छः । यथा, गीतायाम् । २ । ३ । “क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोतिष्ठ परन्तप !” ॥) क्ररः । अल्पः । इत्यमरमेदिनीकरौ ॥ (यथा, महा- भारते । ३ । आरण्ययात्रापर्व्वणि । १० । २४ । “तं भीमः समरश्लाघी बलेन बलिनाम्बरः । जघान पशुमारेण व्याध्रः क्षुद्रमृगं यथा” ॥) दरिद्रः । इति हेमचन्द्रः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुद्र वि।

कृपणः

समानार्थक:कदर्य,कृपण,क्षुद्र,किम्पचान,मितम्पच,मत्सर,कीनाश

3।1।48।2।3

अज्ञे मूढयथाजातमूर्खवैधेयबालिशाः। कदर्ये कृपणक्षुद्रकिम्पचानमितम्पचाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

क्षुद्र वि।

अल्पम्

समानार्थक:लघु,त्रुटि,कनिष्ठा,मन्द,क्षुद्र,मात्रा,किञ्चित्,ईषत्,मनाक्,नीचैस्

3।3।178।1।1

त्रिषु क्रूरेऽधमेऽल्पेऽपि क्षुद्रं मात्रा परिच्छदे। अल्पे च परिमाणे सा मात्रं कार्त्स्न्येऽवधारणे॥

पदार्थ-विभागः : , गुणः, परिमाणः

क्षुद्र वि।

अधमम्

समानार्थक:निकृष्ट,प्रतिकृष्ट,अर्वन्,रेफ,याप्य,अवम,अधम,कुपूय,कुत्सित,अवद्य,खेट,गर्ह्य,अणक,काण्ड,जघन्य,क्षुद्र,चेल,न्यक्ष

3।3।178।1।1

त्रिषु क्रूरेऽधमेऽल्पेऽपि क्षुद्रं मात्रा परिच्छदे। अल्पे च परिमाणे सा मात्रं कार्त्स्न्येऽवधारणे॥

पदार्थ-विभागः : , द्रव्यम्

क्षुद्र वि।

परद्रोहकारी

समानार्थक:नृशंस,घातुक,क्रूर,पाप,क्षुद्र,शार्वर,निस्त्रिंश

3।3।178।1।1

त्रिषु क्रूरेऽधमेऽल्पेऽपि क्षुद्रं मात्रा परिच्छदे। अल्पे च परिमाणे सा मात्रं कार्त्स्न्येऽवधारणे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुद्र¦ स्त्री क्षुद्र—सम्प॰ भावे क्विप्। चूर्ण्णने
“क्षुदिर क्षदि” कविक॰

क्षुद्र¦ त्रि॰ क्षुद—कर्त्तरि रक्।

१ कृपणे

२ अधमे

३ क्रूरे

४ अल्पे चमेदि॰।

५ दरिद्रे हेम॰।

६ तण्डुलीयशाके पु॰ संक्षिप्त-सा॰।
“क्षुद्रेऽपि नूनं शरणं प्रपन्न” कुमा॰
“क्षुद्राः संत्रास-मेते विजहतु हरयः” सा॰ द॰।
“कामात्मा विषयः क्षुद्रः” मनुः। ततः अतिशायने इष्ठन् ईयसुन् रलोपे गुणः। क्षोदिष्ठ क्षोदीयस् अतिशयकृपणादौ त्रि॰।
“वृहत्स-हायः कार्य्यान्तं क्षोदीयानपि गच्छति” माघः

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुद्र¦ mfn. (-द्रः-द्रा-द्रं)
1. Small, little.
2. Mean, low.
3. Mean, niggardly, avaricious.
4. Cruel.
5. Poor, indigent. f. (-द्रा)
1. A woman maim- ed or crippled, wanting a limb, &c.
2. A dancing girl.
3. A whore, a harlot.
4. A fly.
5. A bee or wasp.
6. A gnat, &c.
7. A prickly nightshade: see कण्टकारी।
8. The egg plant, (Solanum melongena.)
9. Sorrel, (Oxalis monadelpha.) E. क्षुद् to bruise or pound, Unadi affix रक्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुद्र [kṣudra], a. [क्षुद्-कर्तरि रक्] (compar. क्षोदीयस्; superl. क्षोदिष्ठ)

Minute, small, tiny, little, trifling.

Mean, low, vile, base; क्षुद्रे$पि नूनं शरणं प्रपन्ने Ku.1.12.

Wicked.

Cruel.

Poor, indigent.

Miserly, niggardly; Me.17.

Diminutive, short.

Trifling, insignificant.

Unimportant, minor.

द्रः A small particle of rice.

A bee or wasp.

द्रा A bee; क्षुद्राभिरक्षुद्रतराभि- राकुलम् Śi.12.54.

A fly or gnat.

A woman maimed or crippled.

A quarrelsome woman.

A prostitute, whore, harlot; उपसृष्टा इव क्षुद्राधिष्ठितभवनाः K.17.

A base or despicable woman.

A dancing girl. -द्रम् Ved. A particle of dust, flour, meal; अव क्षुद्रमिव स्रवेत Rv.1.129.6. -Comp. -अञ्जनम् a kind of unguent applied to the eyes in certain diseases. -अन्त्रः the small cavity of the heart. -उलूकः a small owl.-कम्बुः a small shell. -कुलिशः a precious stone.-कुष्ठम् a mild form of leprosy.

घण्टिका small bell.

a girdle of small bells. -चूडः N. of a bird.-चन्दनम् red sandal-wood. -जन्तुः any small animal.-तण्डुलः a grain of rice. -तातः a father's brother, uncle. -दंशिका a small gadfly. -पत्रा a kind of sorrel (Oxalis Pusilla). -पदम् a kind of measure of length (equal to 1 Aṅgulas). -बुद्धि a. low-minded, mean.

रसः honey.

(pl.) base pleasures; Bhāg.5.13.1.-रोगः a minor disease; (44 are enumerated by Suśruta).-वंशा N. of a plant (Mimosa Pudica). -शर्करा a kind of suger (coming from यवनाल). -शार्दूलः leopard.-शङ्खः a small conch-shell. -सुवर्ण low or bad gold;i. e. brass. -हन् m. an epithet of Śiva.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुद्र mf( आ)n. ( compar. क्षोदीयस्, superl. दिष्ठ, qq.vv.) minute , diminutive , tiny , very small , little , trifling AV. VS. xiv , 30 TBr. iii S3Br. ChUp. AitUp. Ya1jn5. etc.

क्षुद्र mf( आ)n. mean , low , vile Mn. vii , 27 Ya1jn5. i , 309 MBh. etc.

क्षुद्र mf( आ)n. wicked (said in joke) Ma1lav.

क्षुद्र mf( आ)n. niggardly , avaricious L.

क्षुद्र mf( आ)n. cruel L.

क्षुद्र mf( आ)n. poor , indigent L.

क्षुद्र m. a small particle of rice L.

क्षुद्र m. = -रोग(See. ) Sus3r.

क्षुद्र m. = -पनस(See. ) L.

क्षुद्र m. a fly , gnat L.

क्षुद्र m. a base or despicable woman Pa1n2. 4-1 , 131

क्षुद्र m. a maimed or crippled woman ib. Pat.

क्षुद्र m. a whore , harlot L.

क्षुद्र m. a dancing girl L.

क्षुद्र m. a quarrelsome woman L.

क्षुद्र m. N. of several plants (Solanum Jacquini , also another variety of Solanum , Oxalis pusilla , Coix barbata , Nardostachys जटा-मांसी) L.

क्षुद्र n. a particle of dust , flour , meal RV. i , 129 , 6 and viii , 49 , 4 ; ([ cf. Lith. kUdikis , " an infant " ; Pers. ? kUdak , " small a boy. "])

"https://sa.wiktionary.org/w/index.php?title=क्षुद्र&oldid=508588" इत्यस्माद् प्रतिप्राप्तम्