यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुब्धः, पुं, (क्षुभ् + “क्षुब्धस्यान्तध्वान्तलग्नेति” । ७ । २ । १८ । इति निपातनात् साधुः ।) मन्थान- दण्डः । इति हेमचन्द्रः ॥ षोडशरतिबन्धान्त- र्गतैकादशबन्धः । यथा, -- “पार्श्वोपरि पदौ कृत्वा योनौ लिङ्गेन ताडयेत् । बाहुभ्यां धारणं गाढं बन्धो वै क्षुब्धसंज्ञकः” ॥ इति रतिमञ्जरी ॥ क्षोभविशिष्टे त्रि ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुब्ध¦ पु॰ क्षुभ नि॰ करणे क्तः।

१ मन्यानदण्डे हेम॰।
“मुधैव मन्द-रक्षुब्ध क्षोभिताम्भोधिवर्णना” माघः

२ क्षोभयुक्ते त्रि॰।
“पार्श्वो-परि पदे कृत्वा योनिंलिङ्गेन ताडयेत्। बाहुभ्यां धारणंगाढं बन्धोऽयं क्षुब्धसंज्ञकः” रतिम॰ उक्ते

३ रतिबन्धभेदे पु॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुब्ध¦ mfn. (-ब्धः-ब्धा-ब्धं)
1. Agitated, tossed, stirred.
2. Agitated men- tally, anxicus, disturbed. m. (-ब्धः) The churning stick. E. क्षुभ् to stir, to agitate, affix क्त, form irr.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुब्ध [kṣubdha], p. p.

Agitated, shaken, unsteady.

Disturbed.

Afraid. -ब्धः A churning stick; शोभैव मन्दरः क्षुब्धक्षुभिताम्भोधिवर्णना Śi.2.17.

A particular mode of sexual enjoyment.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुब्ध mfn. agitated , shaken MBh. iii , 12544

क्षुब्ध mfn. expelled (as a king) Pa1n2. 7-2 , 18 Siddh.

क्षुब्ध mfn. agitated (mentally) , excited , disturbed (in comp. with चित्तor मनस्) Sus3r.

क्षुब्ध m. the churning-stick Pa1n2. 7-2 , 18

क्षुब्ध m. a kind of coitus.

"https://sa.wiktionary.org/w/index.php?title=क्षुब्ध&oldid=498122" इत्यस्माद् प्रतिप्राप्तम्