यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुम्प¦ गतौ भ्वा॰ प॰ सक॰ सेट्। क्षुम्पति अक्षुम्पीत् चुक्षुम्प

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षुम्प m. id. RV. i , 84 , 8 (= अहिच्छत्त्रकNir. v , 16 ).

क्षुम्प See. क्षुप.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kṣumpa is a word occurring only in one passage of the Rigveda,[१] where it seems to mean a ‘bush.’ The Nirukta[२] identifies it with the Ahichatraka, a ‘mushroom.’

  1. i. 84, 8.
  2. v. 16. Cf. Benfey, Sāmaveda, Glossar, 53.
"https://sa.wiktionary.org/w/index.php?title=क्षुम्प&oldid=473298" इत्यस्माद् प्रतिप्राप्तम्