यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेपणम्, क्ली, (क्षिप + भावकर्म्मादिषु ल्युट् ।) प्रेर- णम् । तत्पर्य्यायः । क्षिपा २ । इत्यमरः । ३ । २ । ११ ॥ यापनम् । यथा, -- “विधवा यौवनस्था च नारी भवति कर्कशा । आयुषः क्षेपणार्थन्तु दातव्यं स्त्रीधनं सदा ॥” इति विवादचिन्तामणिधृतहारीतवचनम् ॥ प्रस्तरादीनां दूरप्रेरणार्थरज्जुनिर्म्मितशिक्यम् । फिङ्गा इति भाषा । यथा, श्रीभागवते । ३ । १९ । “प्रववुर्व्वायवश्चण्डास्तमः पांशवमैरयन् । दिग्भ्यो निपेतुर्ग्रावाणः क्षेपणैः प्रहिता इव ॥” “पांशुकृततमश्च प्रेरितवन्तः । क्षेपणैर्यन्त्रैः ।” इति तट्टीकायां श्रीधरस्वामी ॥ (परित्यागः । यथाह मनुः । ४ । ११९ । “उपाकर्म्मणि चोत्सर्गे त्रिरात्रं क्षेपणं स्मृतम् ॥” “उपाकर्म्मणि उत्सर्गे त्रिरात्रमध्ययनक्षेपणम् ।” इति कुल्लूकभट्टः ॥ मल्लयोद्धणां सहसा भूपा- तनरूपनियुद्धकौशलविशेषः । यथा, महा- भारते । ४ । १२ । २८ । “क्षेपणैर्मुष्टिभिश्चैव वराहोद्धूतनिस्वनैः । तलैर्वज्रनिपातैश्च प्रसृष्टाभिस्तथैव च ॥” “क्षेपणं कथ्यते यत्तु स्थानात् प्रच्यवनं हटात् ॥” इति तट्टीकाकृन्नीलकण्ठधृतमल्लशास्त्रम् ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेपण नपुं।

प्रेरणम्

समानार्थक:क्षिपा,क्षेपण

3।2।11।2।2

उत्कर्षोऽतिशये सन्धिः श्लेषे विषय आश्रये। क्षिपायां क्षेपणं गीर्णिर्गिरौ गुरणमुद्यमे॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेपण¦ न॰ क्षिप--ल्युट्।

१ अपवादे

२ लङ्घने

३ मारणे

४ विक्षपे

५ यापने च।
“आयुषः क्षेपणार्थञ्च तु दातव्यं स्त्रीधनंविना” हरीतः
“उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षेपणंस्मृतम्” मनुः। करण ल्युट्।

६ क्षेपसाधने मल्लव्यापार-भेदे (फेलान)
“क्षेपणैर्मुष्टिभिश्चैवावरोहोद्धूतनिःस्वनैः” भा॰ वि॰

१३ अ॰
“क्षेपणं कथ्यते यत्तु स्थानात् प्रच्यावनंहठात्” तद्याख्यायां नीलकण्ठधृतं मल्लशास्तम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेपण¦ n. (-णं)
1. Sending, directing.
2. Throwing, casting.
3. Passing away time.
4. Abusing. E. क्षिप् to throw, affix ल्युट्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेपणम् [kṣēpaṇam], [क्षिप्-ल्युट्]

Throwing, casting, sending, directing &c.

Spending (as time).

Omitting.

Abusing.

A sling; दिग्भ्यो निपेतुर्ग्रावाणः क्षेपणैर्महिता इव Bhāg.3.19.18. -णिः, -णी f.

An oar.

A net for fishing.

A sling or any instrument with which missiles are thrown.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षेपण n. the act of throwing , casting , letting fly or go (a bow-string) Nir. ii , 28 MBh. iv , 352 and 1400

क्षेपण n. throwing away (in boxing) VP. v , 20 , 54

क्षेपण n. sending , directing W.

क्षेपण n. sending away MBh. iii , 13272

क्षेपण n. passing away or spending time( v.l. क्षपण)

क्षेपण n. " omitting " , for 1. क्षपणMn. iv , 119

क्षेपण n. sling BhP. iii , 19 , 18 ; x , 11 , 38

"https://sa.wiktionary.org/w/index.php?title=क्षेपण&oldid=498159" इत्यस्माद् प्रतिप्राप्तम्