यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्ष्णुतः, त्रि, (क्ष्णु + कर्म्मणि क्तः ।) शाणितः । तीक्ष्णीकृतः । इत्यमरः । ३ । १ । ९१ ॥

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्ष्णुत वि।

शाणादिना_तीक्ष्णीकृतम्

समानार्थक:निशित,क्ष्णुत,शात,तेजित

3।1।91।1।4

रुग्णं भुग्नेऽथ निशितक्ष्णुतशातानि तेजिते। स्याद्विनाशोन्मुखं पक्वं ह्रीणह्रीतौ तु लज्जिते॥

पदार्थ-विभागः : उपकरणम्,आयुधम्

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्ष्णुत¦ त्रि॰ क्ष्णु--क्त। तीक्ष्णीकृते अमरः।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्ष्णुत¦ mfn. (-तः-ता-तं) Whetted, sharpened. E. क्ष्णु to whet, affix क्त।

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्ष्णुत [kṣṇuta], a. [क्ष्णु-क्त] Whetted, sharpened.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्ष्णुत mfn. whetted , sharpened S3Br. vi.

"https://sa.wiktionary.org/w/index.php?title=क्ष्णुत&oldid=313461" इत्यस्माद् प्रतिप्राप्तम्