यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खकुन्तलः, पुं, (खं आकाशं कुन्तलं कुन्तल- स्थानीयं यस्य ।) शिवः । इति त्रिकाण्डशेषः ॥ (विष्णुः । “आकाशं वै विष्णुर्व्योमकेशः शिवो महर्षिः ।” इति श्रुतिः ॥)

"https://sa.wiktionary.org/w/index.php?title=खकुन्तलः&oldid=130307" इत्यस्माद् प्रतिप्राप्तम्