यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खगः, पुं, (खे आकाशे गच्छति । ख + गम् + डः ।) सूर्य्यः । ग्रहः । (यथा, ज्योतिषे । “आपोक्लिमे यदि खगाः स किलेन्दुवारः ॥”) देवः । वाणः । पक्षी । इति मेदिनी । गे । ६ ॥ (यथा, महाभारते । १ । ३३ । १९ । “तं व्रजन्तं खगश्रेष्ठं वज्रेणेन्द्रोऽभ्यताडयत् ॥”) वायुः । इति शब्दचन्द्रिका ॥ (यथा, महाभारते वनपर्व्वणि । “तमांसीव यथा सूर्य्यो वृक्षानग्निर्घनान् खगः ॥”) शलभः । इत्यमरटीकायां भरतः ॥ (यथा, मनुः । १२ । ६३ । “मांसं गृध्रो वपां मद्गुस्तैलं तैलपकः खगः ॥” महादेवः । यथा, महाभारते । १३ । १७ । ६६ । “आकाशनिर्व्विरूपश्च निपाती ह्यवशः खगः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खग पुं।

पक्षी

समानार्थक:खग,विहङ्ग,विहग,विहङ्गम,विहायस्,शकुन्ति,पक्षिन्,शकुनि,शकुन्त,शकुन,द्विज,पतत्रिन्,पत्रिन्,पतग,पतत्,पत्ररथ,अण्डज,नगौकस्,वाजिन्,विकिर,वि,विष्किर,पतत्रि,नीडोद्भव,गरुत्मत्,पित्सन्त्,नभसङ्गम,पतङ्ग,वयस्

2।5।32।1।1

खगे विहङ्गविहगविहङ्गमविहायसः। शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः॥

अवयव : पक्षिपक्षः,पक्षमूलम्,अण्डम्

वैशिष्ट्यवत् : पक्षिशब्दः,पक्षिगतिविशेषः

वृत्तिवान् : पक्षीणां_हन्ता

 : गरुडः, कपोतः, श्येनः, उलूकः, भरद्वाजपक्षी, खञ्जनः, कङ्कः, चाषः, भृङ्गः, काष्ठकुट्टः, चातकपक्षी, कुक्कुटः, चटकः, अशुभवादिपक्षिविशेषः, अशुभपक्षिभेदः, कोकिलः, काकः, कालकण्ठकः, चिल्लः, गृध्रः, शुकः, क्रौञ्चः, बकः, सारसः, चक्रवाकः, कलहंसः, कुररः, हंसः, आडिः, जतुका, तैलपायिका, मयूरः, पक्षिजातिविशेषः, भासः, मत्स्यात्खगः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

खग पुं।

बाणः

समानार्थक:पृषत्क,बाण,विशिख,अजिह्मग,खग,आशुग,कलम्ब,मार्गण,शर,पत्रिन्,रोप,इषु,सायक,शिलीमुख,गो,काण्ड,वाजिन्,किंशारु,प्रदर,स्वरु,पीलु

2।8।86।2।5

लक्षं लक्ष्यं शरव्यं च शराभ्यास उपासनम्. पृषत्कबाणविशिखा अजिह्मगखगाशुगाः॥

अवयव : शरपक्षः,शराधारः

वृत्तिवान् : बाणधारिः

वैशिष्ट्य : बाणधारिः

 : कामबाणः, सर्वलोहमयशरः, प्रक्षिप्तबाणः, विषसम्बद्धबाणः

पदार्थ-विभागः : उपकरणम्,आयुधम्

खग पुं।

सूर्यः

समानार्थक:सूर,सूर्य,अर्यमन्,आदित्य,द्वादशात्मन्,दिवाकर,भास्कर,अहस्कर,ब्रध्न,प्रभाकर,विभाकर,भास्वत्,विवस्वत्,सप्ताश्व,हरिदश्व,उष्णरश्मि,विकर्तन,अर्क,मार्तण्ड,मिहिर,अरुण,पूषन्,द्युमणि,तरणि,मित्र,चित्रभानु,विरोचन,विभावसु,ग्रहपति,त्विषाम्पति,अहर्पति,भानु,हंस,सहस्रांशु,तपन,सवितृ,रवि,पद्माक्ष,तेजसांराशि,छायानाथ,तमिस्रहन्,कर्मसाक्षिन्,जगच्चक्षुस्,लोकबन्धु,त्रयीतनु,प्रद्योतन,दिनमणि,खद्योत,लोकबान्धव,इन,भग,धामनिधि,अंशुमालिन्,अब्जिनीपति,चण्डांशु,क,खग,पतङ्ग,तमोनुद्,विश्वकर्मन्,अद्रि,हरि,हेलि,अवि,अंशु,तमोपह

3।3।19।2।1

धृणिज्वाले अपि शिखे शैलवृक्षौ नगावगौ। आशुगौ वायुविशिखौ शरार्कविहगाः खगाः॥

अवयव : किरणः

पत्नी : सूर्यपत्नी

सम्बन्धि2 : सूर्यपार्श्वस्थः

वैशिष्ट्यवत् : प्रभा

सेवक : सूर्यपार्श्वस्थः,सूर्यसारथिः

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, ग्रहः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खग¦ पु॰ मे द॰ खे अकाशे गच्छति गम--ड

७ त॰।

१ सूर्य्ये

२ सूर्था दग्रहे

३ देवे

४ शरे

५ पक्षिणि पु॰ स्त्री॰ मेदि॰। स्त्रियां जातित्वात् ङीष्।

६ वायौ शब्दच॰
“तमांसीवयथा सूर्य्यो वृक्षानग्निर्घनान् खगः” भा॰ व॰

२६

० अ॰।

७ शलभभेदे भरतः।

८ आकाशर्गामिनि त्रि॰।
“सुरासुरैरबध्यं हि पुरमेतत् खगं महत्” भा॰आ॰

१६

३ अ॰। तत्र विहगे
“खगचञ्चुपुटद्रोणीपूरणे तवकः श्रमः” चातका॰।
“अधुनीत खगः स नैकधा”
“धृतरुद्राक्षमधुव्रतं खगःं नैष॰। ग्रहे
“आपोक्लिमेयदि खंगाः स किलेन्दुवारः” लीलक॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खग¦ m. (-गः)
1. A bird.
2. An arrow.
3. The sun.
4. A planet.
5. deity.
6. Air, wind.
7. A grasshopper. E. ख the sky, &c. and ग who goes.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खग/ ख--ग mfn. moving in air MBh. iii , 12257

खग/ ख--ग m. a bird Mn. xii , 63 MBh. etc.

खग/ ख--ग m. N. of गरुड(See. -ग-पति) Gal.

खग/ ख--ग m. any air-moving insect (as a bee) R. ii , 56 , 11

खग/ ख--ग m. a grasshopper L.

खग/ ख--ग m. the sun Hcat.

खग/ ख--ग m. a planet Gol.

खग/ ख--ग m. air , wind MBh. iii , 14616

खग/ ख--ग m. a deity L.

खग/ ख--ग m. an arrow L.

खग/ ख-ग etc. See. 3. ख.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Khaga : m.: A mythical serpent, living in Bhogavatī Purī 5. 101. 10, 1.

Son of Surasā and Kaśyapa 5. 101. 4, 17; description 5. 101. 5-7.


_______________________________
*7th word in right half of page p14_mci (+offset) in original book.

previous page p13_mci .......... next page p15_mci

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Khaga : m.: A mythical serpent, living in Bhogavatī Purī 5. 101. 10, 1.

Son of Surasā and Kaśyapa 5. 101. 4, 17; description 5. 101. 5-7.


_______________________________
*7th word in right half of page p14_mci (+offset) in original book.

previous page p13_mci .......... next page p15_mci

"https://sa.wiktionary.org/w/index.php?title=खग&oldid=498233" इत्यस्माद् प्रतिप्राप्तम्