यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खगवक्त्रः, पुं, (खगस्य वक्त्रमिव वक्त्रं अग्रभागः आकृतिर्वा यस्य ।) लकुचवृक्षः । इति शब्द- चन्द्रिका ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खगवक्त्र¦ पु॰ खगस्य वक्त्रमिवाकारोऽस्य। नकुचवृक्षे (मान्दार) शब्दच॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खगवक्त्र¦ m. (-क्त्रः) A tree, commonly Lakucha, (Artocarpus lacucha.) E. खग a bird, and वक्त्र face, bird-faced.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खगवक्त्र/ ख--ग---वक्त्र m. Artocarpus Lakucha L.

"https://sa.wiktionary.org/w/index.php?title=खगवक्त्र&oldid=498239" इत्यस्माद् प्रतिप्राप्तम्