यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खगशत्रुः, पुं, (खगानां शत्रुरिव ।) पृश्निपर्णी चाकुलिया इति भाषा ॥ इति शब्दचन्द्रिका ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खगशत्रु¦ पु॰ खगस्य शत्रुरिव।

१ पृश्निपर्ण्याम् (चाकु-लिया) शब्दच॰।

६ त॰।

२ श्येनविहगे।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खगशत्रु¦ m. (-त्रुः) A plant, commonly Chakuliya, (Hemionitis cordifolia, Rox.) E. खग a bird, and शत्रु an enemy.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खगशत्रु/ ख--ग---शत्रु m. " enemy of birds " , Hemionitis cordifolia L.

"https://sa.wiktionary.org/w/index.php?title=खगशत्रु&oldid=498241" इत्यस्माद् प्रतिप्राप्तम्