यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खङ्गकोष¦ पु॰ खडग इव कुष्णाति कुष--अच्। खड्गा-कारपत्रे लतामेदे शब्दचि॰।

६ त॰। (खाप) इतिख्याते खड्गाबरके काष्ठचर्म्मादिनिर्म्मिते

२ पदार्थे अत्रार्थेतालव्यान्तोऽपि।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खङ्गकोष¦ m. (-षः)
1. A creeping plant, (Scripus maximus.)
2. A scab- bard, a sheathe. E. खङ्ग a sword. and कोष a sheathe.

"https://sa.wiktionary.org/w/index.php?title=खङ्गकोष&oldid=314025" इत्यस्माद् प्रतिप्राप्तम्