यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खङ्गधेनु¦ स्त्री खड्गो धेनुरिव यस्याः। छुरिकायाम् तस्या अ-सिपुत्रिकात्वात्तथात्वम्। खड्गा गण्डकी धेनुः जाति-[Page2481-b+ 38] त्वात् पोटेत्यादिना पा॰ कर्म्मधा॰ पूर्ब्बनिपातः पुंव-द्भावश्च।

२ धेनुरूपगण्डक्यां मेदि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खङ्गधेनु¦ f. (-नुः)
1. A small knife.
2. A female rhinoceros. E. खङ्ग a sword &c. धेनु a cow, used here as a diminutive.

"https://sa.wiktionary.org/w/index.php?title=खङ्गधेनु&oldid=314045" इत्यस्माद् प्रतिप्राप्तम्