यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खङ्गपिधान¦ न॰ खङ्गोऽपिधीयते आच्छाद्यतेऽनेन अपि +धा--करणे ल्युट् अपेरल्लोपः। (खाप) असिकोषेहलायु॰। स्वार्थे क। तत्रार्थे हेम॰।

"https://sa.wiktionary.org/w/index.php?title=खङ्गपिधान&oldid=314075" इत्यस्माद् प्रतिप्राप्तम्