यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खजाकः, पुं, (खज् मन्थे + “खजेराकः ।” उणां ४ । १३ । इति आकः ।) पक्षी । इत्युणादिवृत्तिः ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खजाकः [khajākḥ], A bird. -का A ladle.

"https://sa.wiktionary.org/w/index.php?title=खजाकः&oldid=314249" इत्यस्माद् प्रतिप्राप्तम्