यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खजाका, स्त्री, पुं, (खजति मथ्नाति पाकम् । खज् मन्थे + “खजेराकः ।” उणां ४ । १३ । इति आकः ततष्टाप् ।) दर्व्वी । इत्यमरः । २ । ९ । ३४ । हाता चमस इत्यादि भाषा ॥ (“खजाकः पक्षिणि ख्यातः खजाका दर्व्विरुच्यते ॥” इत्युणादिवृत्तिटीका ।)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खजाका स्त्री।

दर्विः

समानार्थक:दर्वि,कम्बि,खजाका

2।9।34।1।3

दर्विः कम्बिः खजाका च स्यात्तर्दूर्दारुहस्तकः। अस्त्री शाकं हरितकं शिग्रुरस्य तु नाडिका॥

 : दर्विभेदः

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खजाका f. a ladle L.

"https://sa.wiktionary.org/w/index.php?title=खजाका&oldid=498264" इत्यस्माद् प्रतिप्राप्तम्