यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खञ्जकः, त्रि, (खञ्जतीति । खजि + कर्त्तरि ण्वुल् । स्वार्थे कन् वा ।) खञ्जः । इति हेमचन्द्रः । ३ । ११९ ॥

"https://sa.wiktionary.org/w/index.php?title=खञ्जकः&oldid=130365" इत्यस्माद् प्रतिप्राप्तम्