यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खञ्जनरतम्, क्ली, (खञ्जनस्य रतमिव गोपनीयं अव्यक्तं रतं रतिः ।) यमिनां गोप्यं रतम् । यतिनां गोपनीयमैथुनम् । इति हारावली ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खञ्जनरत¦ न॰ खञ्जनस्येव गोप्यं रतम्। यतीनां गोप्येमैथुने हारा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खञ्जनरत¦ n. (-तं) The cohabitation of saints. E. खञ्जन a wag-tail, and रत cohabitation.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खञ्जनरत/ खञ्जन--रत n. the secret pleasures of the यतिs , cohabitation of saints L.

"https://sa.wiktionary.org/w/index.php?title=खञ्जनरत&oldid=498274" इत्यस्माद् प्रतिप्राप्तम्