यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खञ्जना, स्त्री, (खञ्जन इवाचरति । खञ्जन + ङ्यच् + क्विप् टाप् च । यद्बा, खजि + युच् + टाप् ।) सर्षपी । क्षुद्रखञ्जनजातिः । इति मेदिनी ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खञ्जना¦ स्त्री खञ्जन इवाचरति खञ्जन + ङ्य क्विप्। खञ्जनाकारायां पक्षिपयाम् सर्षप्याम्” मेदि॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खञ्जना f. a kind of wagtail L.

"https://sa.wiktionary.org/w/index.php?title=खञ्जना&oldid=498275" इत्यस्माद् प्रतिप्राप्तम्