यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खञ्जनासन¦ न॰
“खञ्नासनमावक्ष्ये यत्कृत्वा सुस्थिरोभवेत्। पृष्ठे पादद्वयं कृत्वा हस्तौ भूमौ प्रधापयेत्। भूमौ हस्त-द्वयं नाथ! पातयित्वाऽनिलं पिबेत्। पृष्ठे पादद्वयं बद्ध्वाखञ्जनेन जयी भवेत्” रुद्रजामलोक्ते आसनभेदे।

"https://sa.wiktionary.org/w/index.php?title=खञ्जनासन&oldid=314362" इत्यस्माद् प्रतिप्राप्तम्