यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खञ्जरीटः, पुं, (खञ्ज इव ऋच्छतीति । ऋ गतौ + बाहुलकात् कीटन् ।) खञ्जनपक्षी । इत्यमरः । २ । ५ । १५ ॥ (यथा, अमरुशतके । ९९ । “तन्वी शरत्त्रिपथगापुलिने कपोलौ लोले दृशौ रुचिरचञ्चलखञ्जरीटौ ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खञ्जरीट पुं।

खञ्जनः

समानार्थक:खञ्जरीट,खञ्जन

2।5।15।3।3

पत्री श्येन उलूकस्तु वायसारातिपेचकौ। दिवान्धः कौशिको घूको दिवाभीतो निशाटनः। व्याघ्राटः स्याद्भरद्वाजः खञ्जरीटस्तु खञ्जनः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खञ्जरीट¦ पुंस्त्री खञ्ज इव ऋच्छति ऋ--गतौ बा॰ कीटन्। खञ्जनविहगे अमरः स्त्रियां जातित्वात् ङीष्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खञ्जरीट¦ m. (-टः) A wag-tail. E. खञ्ज lame, ऋ to go, कीटन् affix, deriv. irr.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खञ्जरीटः [khañjarīṭḥ] टकः [ṭakḥ] खञ्जलेखः [khañjalēkhḥ], टकः खञ्जलेखः The wag-tail; Bv.2.78; Ms.5.14; Y.1.174; Amaru.99.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खञ्जरीट m. the wagtail Ya1jn5. i , 174 Amar. Caurap.

खञ्जरीट m. = खड्गार्L.

"https://sa.wiktionary.org/w/index.php?title=खञ्जरीट&oldid=314383" इत्यस्माद् प्रतिप्राप्तम्