यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खञ्जरीटः, पुं, (खञ्ज इव ऋच्छतीति । ऋ गतौ + बाहुलकात् कीटन् ।) खञ्जनपक्षी । इत्यमरः । २ । ५ । १५ ॥ (यथा, अमरुशतके । ९९ । “तन्वी शरत्त्रिपथगापुलिने कपोलौ लोले दृशौ रुचिरचञ्चलखञ्जरीटौ ॥”)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खञ्जरीटः [khañjarīṭḥ] टकः [ṭakḥ] खञ्जलेखः [khañjalēkhḥ], टकः खञ्जलेखः The wag-tail; Bv.2.78; Ms.5.14; Y.1.174; Amaru.99.

"https://sa.wiktionary.org/w/index.php?title=खञ्जरीटः&oldid=314388" इत्यस्माद् प्रतिप्राप्तम्