यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खञ्जाल¦ पु॰ खजि--कालन् खञ्ज इवालति अल--अच्वा। ऋषिभेदे ततः गोत्रापत्ये अश्वा॰ फञ्। खाञ्जालायनतद्गोत्रापत्ये पुंस्त्री॰। [Page2457-b+ 38]

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खञ्जाल m. N. of a man ib.

"https://sa.wiktionary.org/w/index.php?title=खञ्जाल&oldid=314420" इत्यस्माद् प्रतिप्राप्तम्