यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खञ्ज् [khañj], 1 P. (खञ्जति) To limp, halt, walk lame; खञ्जन् प्रभञ्जनजनः पथिकः पिपासुः N.11.17.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खञ्ज् cl.1 P. खञ्जति, to limp , walk lame Sus3r. ii , 1 , 76 Naish. xi , 107 ; ([ cf. Gk. ? ; Germ. hinke.])

खञ्ज् mfn. ( nom. खन्)limping Vop. iii , 134.

"https://sa.wiktionary.org/w/index.php?title=खञ्ज्&oldid=314425" इत्यस्माद् प्रतिप्राप्तम्