यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खटाङ्गमुद्रा¦ स्त्री तन्त्रोक्ते मुद्राभेदे तल्लक्षणं यथा
“पञ्चाङ्गुल्योदक्षिणस्य मिलिताह्यूर्द्धमुन्नताः। खट्वाङ्गमुद्रा-विख्याता देवस्य सुप्रिया मता” रुद्रया॰।

"https://sa.wiktionary.org/w/index.php?title=खटाङ्गमुद्रा&oldid=314501" इत्यस्माद् प्रतिप्राप्तम्