यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खटिकः, पुं, (खटः अस्त्यस्य इति ठन् ।) कुब्जित- पाणिः । इति हेमचन्द्रः ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खटिकः [khaṭikḥ], The hand half-closed.

का Chalk.

The external opening of the ear.

"https://sa.wiktionary.org/w/index.php?title=खटिकः&oldid=314511" इत्यस्माद् प्रतिप्राप्तम्