यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्टिः, पुं, (खट्ट + इन् ।) शवयानम् । तत्पर्य्यायः । अन्तशय्या २ वारुठः ३ । इति त्रिकाण्डशेषः ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्टिः [khaṭṭiḥ], m., f. A bier.

"https://sa.wiktionary.org/w/index.php?title=खट्टिः&oldid=314607" इत्यस्माद् प्रतिप्राप्तम्