यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्टिकः, त्रि, (खट्टनं आवरणं खट्टः स शिल्पत्वेना- स्यास्तीति । ठन् ।) शाकुनिकः । इति शब्द- माला । पाखिमारा इति भाषा ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्टिकः [khaṭṭikḥ], 1 A butcher.

A hunter, fowler.

The cream on buffalo-milk.

का A small bed-stead, a cot.

A bier.

"https://sa.wiktionary.org/w/index.php?title=खट्टिकः&oldid=314617" इत्यस्माद् प्रतिप्राप्तम्