यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्वाङ्गभृत्, पुं, (खट्वाङ्गं बिभर्त्ति इति । भृ + क्विप् ।) शिवः । इति हेमचन्द्रः ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्वाङ्गभृत्¦ m. (-भृत्) A name of SIVA. E. खट्वाङ्ग one of his weapons, भृत् who maintains.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्वाङ्गभृत्/ खट्वा mfn. one who bears the खट्वा-ङ्गstaff Mn. xi , 105 Sch.

खट्वाङ्गभृत्/ खट्वा m. ( त्)N. of शिवL.

"https://sa.wiktionary.org/w/index.php?title=खट्वाङ्गभृत्&oldid=314703" इत्यस्माद् प्रतिप्राप्तम्