यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्वाङ्गवन¦ न॰ नित्यक॰। वनभेदे
“अहं हि खट्वाङ्गवनेनारदेन समागतः” हरिवं॰

७९ अ॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्वाङ्गवन/ खट्वा n. N. of a forest Hariv. 4171

"https://sa.wiktionary.org/w/index.php?title=खट्वाङ्गवन&oldid=314708" इत्यस्माद् प्रतिप्राप्तम्