यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्वाङ्गी, [न्] पुं, (खट्वाङ्गं अस्वविशेषः सोऽस्या- स्थीति इनिः ।) शिवः । इति हारावली ॥ (प्रायश्चित्तार्थं धारणीयं खट्वाङ्गाकृतिकाष्ठ- खण्डविशेषः । यथा, मनुः । ११ । १०५ । “खट्वाङ्गी चीरवासा वा श्मश्रुलो विजने वने । प्राजापत्यं चरेत् कृच्छ्रमब्दमेकं समाहितः ॥”)

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्वाङ्गिन्¦ m. (-ङ्गी) A name of SIVA. E. खट्वाङ्ग, and इनि aff.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्वाङ्गिन्/ खट्वा mfn. ( वा-ङ्)one who bears the खट्वा-ङ्गstaff Mn. xi , 105

खट्वाङ्गिन्/ खट्वा m. ( ई) शिवBa1lar. ii , 34.

"https://sa.wiktionary.org/w/index.php?title=खट्वाङ्गिन्&oldid=314718" इत्यस्माद् प्रतिप्राप्तम्